________________
प्रस्तावना |
अथार्यनन्दिलः सरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्धनवपूर्वधरः प्रभुः ॥ १८ ॥ आर्यानन्दिलसमयनिर्णयाय विलोकनीयं मुनिश्रीकल्याणविजयविरचितं 'वीरनिर्वाण संवत् और जैनकालगणना 'भिधं हिन्दीभाषापुस्तकम् । ४. श्रीविजयसिंहाचार्यः
( ९ )
एतन्नामधेया अनेके संभजायन्त सूरिपुङ्गवा तेषु कतमस्य कृतिः नेमिस्तवनं (पृ. १९० मुद्रितं ) इत्यारे कायां पर्यालोचने प्रवृत्ते प्रभावक चरित्रेऽम्बिकावर्णने-
""
सा निःस्पृहत्वतुष्टा विशेषतस्तानुंगच बहुमानात् । गुटिका गृह्णीत विभो ! चिन्तिककार्यस्य सिद्धिकरीम् ॥ ११५ ॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद् बद्धस्य मोक्ष करः ॥ ११६॥ भजति जनो गुरुलघुतां प्रपद्यते स्वेच्छया तथा वश्यम् । अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ॥११७॥ गुगेर निच्छतोऽपि हि हस्ते मुक्त्वा तिरोदधे च सुरी । वदने तां न्यस्य प्राक् श्रीनेमिस्तवममुं च ॥ ११८ ॥
4 नेमिः समाहितधिया ' मित्यादिभिरमर वाक्यसङ्काशैः । 'काव्यैरस्तौच्छी ने मिस्तुतिरस्ति साऽद्यापि ॥ ११९ ॥ इत्यादिपद्यावलोकनादतिप्राचीनतरं स्तोत्रमिति निश्चयो मे जातः । यतोऽसौ श्रीविजयसिंहाचार्यः श्रोआर्यखपटवंशीयः । उक्तं च तत्रैवश्री आर्यखपटवंशे सरिः श्रीविजयसिंह इत्यासीत् ।
१ एतदर्थे विलोक्यतां प. लालचन्द्र भगवान्दासलिखितो जैनसा -- साहिकपत्रे मुद्रितः 'सिद्धराज अने जैना' शीर्षको लेखः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org