________________
जैनस्तोत्रसन्दोहे
पद्मप्रभः सौमनसं धर्म बिभ्रत् सदाशये । उमाविभूषितः पातु प्रद्युम्नः श्रीधराङ्गजः ॥ ६ ॥
( २१८ )
विधुरविधिषणस्नेही पृथ्वीतनयः सुवर्णवर्णतनुः । भवतु सुपार्श्वो भयदप्रतीपचर्यः श्रिये वक्रः ॥ ७ ॥
[ श्रोजिनप्रथ
चन्द्रप्रभ ! श्वेतरुचे ! तावकी मूर्त्तिरस्यति ।
तापं प्रजाया विश्वस्यास्ततमादधती शशम् ॥ ८ ॥
अवचूरिः
सुमनसां अयं सौमनसः शुद्ध इति यावत् तं धर्म सदाशयेचित्ते धरन् । यशोऽलङ्कृतः । प्रकृष्टं द्युम्नं बलं यस्य स तथा । श्रीधरः - प्रभोः पिता । पक्षे पौधे चापं धरन् । सदा-निरन्तरम् - शये - करे हस्ते । उमाविभुना-ईश्वरेण उषितः - दग्धः । ' ऊषू दाहे ' इत्यस्मात् के । ऊष रुजायाम्' इत्यस्मात् के ऊषितः । कन्दर्पः । विष्णुतनयः श्रीनन्दनत्वात् ॥ ६ ॥
मन्देषु - विशिष्टमतिषु च स्नेही तत्कृपाकारित्वात् भगवतः । - पृथ्वी भगवतो माता । भयदानां शेगादोनां प्रतीपा - प्रतिकूला चर्या. विहारो यस्य स तथा । तस्मिन् विहरति तेषामभावात् । पक्षे चन्द्रसूर्यबृहस्पतीनां मित्रम् । ज्योतिःश शास्त्रप्रसिद्धत्वात् । मङ्गलः । कुङ्कुमवर्णः । भयकारिणी वक्रा चर्या यस्य स तथा । वक्रगामित्वाद्
वक्रः ॥ ७
सितकान्ते ! निराकृताज्ञाना । तन्वती शम् । - सौख्यम् । पक्षे चन्द्रः ध्वंस्तान्धकारा । शशं- लाञ्छनं धरन्ती ॥ ८ ॥
* आदधती शशम् । पक्षे आदधती हे ईश ! शम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org