________________
( २१.६ )
जैनस्तोत्र सन्दोहे
[ ८७ ]
श्रीजिनप्रभसूरिप्रणीतः श्रीचतुर्विंशतिजिनस्तवः ।
( श्लेषमयः )
यं सप्तप्तमक्षमालोपशोभितं सेवते ऽमरालीशः । कमलासनः स्वयम्भूः स श्रीमान्नाभिभूर्जयति ॥ १ ॥
[ श्रीजिनप्रम
अहितासननिष्णातः पुरुषोत्तमसंश्रितः ।
विनतानन्दनो विश्वविनेताऽवतु वो जिनः ॥ २ ॥
श्रीजयचन्द्रसूरिकृता
अवचूरिः ।
कमलासनो... सनोति- ददाति ।' घणूयी दाने ' इष्यस्य । इन्द्रः । सर्वातिशयसूचनी प्रथमार्यापक्षे स्वयम्भूः - ब्रह्मा । कमलासनं यस्य स तथा । हंसः । सेवत इति सण्टङ्कः ॥ १ ॥
Jain Education International
हिंसादिप्ररूपणपराणां परेषां शाक्य - साङ्ख्याऽक्षणपादादीनां अहिताना असने-निराकरणे निष्णातः- निपुणः । विनतानां प्रणतान आनन्दनः- मोददः । विश्वं विनयति शास्त्रीत्येवंशीलो विश्वविनेता | पक्षे अहीनां सर्पाणां तासने शयनमने दक्षः । पुरुषोत्तमं विष्णुं संश्रितः । विनता- सुपर्णी तस्या नन्दनो - गरूड इत्यर्थः । विश्वेषां सर्वेषां वीनां पक्षिणां नेता प्रभुः ॥ २ ॥
1
For Personal & Private Use Only
www.jainelibrary.org