________________
( २०२ )
जैनस्तोत्रसन्दोहे
पीनोन्नतस्तनभृरैर्विनताङ्गभागाश्वश्चद्वलित्रयविराजिततुच्छमध्याः ॥ १२ ॥
त्रिदशपतिपुरन्ध्रयो हावभावाङ्गभङ्ग
प्रभवकिरण केली कीलिताशेषलेखाः ।
यदतिरुचिररूपं प्रेक्षणाक्षेपवत्यः
अमानबाधारहितं जिनाजित
सदृगभिनयनृत्यं यत्पुरो हीत्यकार्षीः (र्षुः) ॥ १३ ॥
Jain Education International
मानबाधारहितो जनोऽजितः ।
विनत्य शान्ति भवतीरराजितं
[ श्रीधर्मसूरि
,
विनत्य शान्तिर्भवतीरराजितः । । १४ ॥
इत्युद्दाममकामकामितफलान्यादातुकामः शमी
सानन्दं पठति स्तवं शमशठोऽकुण्ठः सदा कर्मठः । या व्याजेन विनाऽनयोस्स जिनयोः पक्षादिपर्वस्वमुं स्वर्लब्ध्या जिनदत्तनम्रजनता शर्मास्तकर्मा भवेत् ॥ १५ ॥ इति श्रीमद जितशान्तिजिनस्तवनम् । वाचनाचार्यधुर्यस्मर्य श्रीश्रीश्रीज्ञानविमलगणिप्रवराणां पं० श्रीवल्लभगणिनाऽलेखि । श्राविकायशोदापठनार्थम् ।
For Personal & Private Use Only
www.jainelibrary.org