________________
कृतिकलापस्त्वस्य
१ आवश्यकनिर्युक्तिः ' २ दशत्रैकालिकनिर्मुक्तिः
प्रस्तावना ।
१ स्वयमेव सूचयति सूरि :
६ सूर्यप्रज्ञप्तिनियुक्तिः ७ दशाश्रुतस्कन्धनिर्युक्तिः
८ बृहत्कल्पनिर्युक्तिः
३ उत्तराध्ययननिर्युक्तिः
४ आचाराङ्गसूत्रनिर्युक्तिः ५ सूत्रकृताङ्गनिर्युक्तिः ग्रहशान्तिस्तवनम् (श्लो. ९) अस्यैव कृतिः परस्य वेति न निश्चयः मन्यतेऽस्य कृतिश्चेत्–“ भद्रबाहुरुवाचैवं पञ्चमः श्रुतकेवली । विद्याप्रवादतः पूर्वाद् ग्रहशान्तिविधिं शुभम् ॥ इत्येतत् पद्यं प्रक्षिप्तं परकृतं वा मन्तव्यम् । यतो नैव सन्तः स्वाभिधानमेवं व्याहरेयुः कदाचित् ।
""
२. श्रीवत्रस्वामी.
Jain Education International
९ व्यवहारसूत्रनिर्युक्तिः
१० ऋषिभाषितनिर्युक्तिः ।
बाल्यकालादपि जातिस्मरणज्ञानवान् गगनगमन - वैकियलब्ध्यादिसम्पन्नः त्रिमलदशपूर्वविचायं महात्मा ।
दुर्भिक्षे सङ्घस्य बौद्धराज्ये नयनं श्रीदेव्यादिभ्यः पुष्पानयनं नृपतेजैनधर्मप्र पगमित्यादि जैनशासनप्रभावनाजनकं चरितमस्य आवश्यक - वृत्त्यादौ विस्तरेण व्यावर्णितमास्तेऽतो नात्र प्रपञ्च्यते । दिदृक्षुभिः प्रसारणीया दृष्टिस्तत्रैव ।
आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निज्जुत्ति वच्छामि तहा दसाणं च ॥ कप्परस य निज्जुतिं ववहारस्तेव परमनिउणस्स । सूरियपण्णत्तीए वुच्छं इसि भासिआगं च ॥
( ७ )
( आव. नि. ८४-८५ )
For Personal & Private Use Only
www.jainelibrary.org