SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) जैनस्तोत्रसन्दोहे [ श्रीअभयादेव इत्थं सन्देहदोलां दधदधिकमभात् पञ्चकल्याणकेषु त्रैलोक्यं यस्य स स्याजिनपतिरपतिः सर्वकल्याणकृद् वः ॥३॥ श्रीमान् यः पापतापप्रशमहिमरुचिः सप्तभिः पन्नगेन्द्रस्फारोत्फुल्लस्फटाभिः स्फुटफलितमणिप्रांशुरश्मिच्छटाभिः । भाति भ्रान्तिच्छिदायै जगति सुनयसत्तत्त्वसत्सप्तभङ्गी सङ्ख्याव्याख्यानबद्धक्षण इव स जिनः श्रागनिष्टं पिनष्टु || ४ || भक्तिप्राग्भारनम्रामरविसरशिरः श्रेणिचञ्चत्किरीट स्पष्टोच्चैः कोटिकाषोज्ज्वलचलनन खादर्शसङ्क्रान्तकायम् । सेवासज्जं यदग्रे त्रिजगदपि विभात्युप्रसंसारशत्रु - त्रासान्निर्भीतदेशश्रितमिव स विभुर्व्यस्यतु व्यापदं वः ॥ ५ ॥ उन्मीलल्लीलमुल्ललितमुदियद स्तोकविब्बोकमुच्चैः साचिप्राञ्चत्कटाक्षच्छटमधिकभवद्विभ्रमारेचितभ्रु । स्वः स्त्रैणं नाक्षिपद्यं स्मरपरिचिदिति व्यक्तं शृङ्गारभावं भव्याधिव्याधिबन्धं हरतु स भगवान् भग्नकन्दर्पदर्पः ॥ ६ ॥ दैन्यादन्योन्यवृत्त्यानुकृतपरतया त्रासतो हासतो वा. देव ! प्राहुर्नमस्ते इति पदमपि ये केऽपि तेंऽपि क्रमेण । स्वः कान्तोन्मुक्तमुक्तावलिललितकटाक्षच्छटालक्ष्यलक्ष्या मङ्क्षु स्युर्मोक्षलक्ष्मीकुचकलातटीतारहारप्रकाशः ॥७॥ स्फूर्जन्मोहप्ररोहच्छिंदरपरशुना सब उदामधाम्ना नाम्नाम्नातेन यस्य त्रिजगति निखिलोपद्रवा विद्रवन्ति । बाद वन्दारुवृन्दारक निकर नमन्मस्तकस्तोमशस्तश्रस्तास्तोकप्रसूनस्तबकितचरणोपान्तपार्श्वः स पार्श्वः ॥ ८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy