________________
सूरिविनिर्मिसम्] श्रीमहावीरस्तोत्रम् (१९७)
दृब्धं विमुग्धमतिना जिनवल्लभेन
ये स्पष्टमष्टकमदः समुदः पठन्ति । भूयोऽनुभूय भवसम्भवसम्पदं ते
मुक्त्यङ्गनास्तनतटे सततं लुठन्ति ॥ ९ ॥
[८०] श्रीअभयदेवमूरिविरचितं श्रीमहावीरस्तोत्रम् ।
जइजा समणो भयवं महावीरे जिणुत्तमे । लोगनाथे सयंबुद्धे लोगंतिअविबोहिए ॥ १ ॥ वच्छरं दिण्णदाणोहे संपूरियजणासए । नाणत्तयसमाउत्ते पुत्ते सिद्धत्थराइणो ॥ २ ॥ चिच्चा रज्जं च रिटुं च पुरं अंतेउरं तहा । निक्खमित्ता अगाराओ पव्यइए अणगारियं ॥ ३ ॥ परीसहाण नो भीए भेरवाण खमाखमे । पंचहा समिए गुत्ते बंभयारी अकिंचणे ॥ ४ ॥ निम्ममे निरहंकारे अकोहे माणवजिए । अमाए लोभनिम्मुक्को पसंते छिन्नबंधणे ॥ ५ ॥ पुक्खरं व अलेवे अ संखो इब निरंजणे । जोने वा अप्पडिग्याए गयणं च मिरासए ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org