SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम्] श्रीपार्श्वजिनस्तोत्रम् (१९५) हेतुः सर्वसमीहितस्य भवतः पादप्रसादः परं तस्माद् देव ! भवे भवे मम भवेत् त्वत्पादसेवासुखम् ॥२३॥ इति जगति दुरापाः कस्यचित् पुण्यभाजो बहुसुकृतसमृद्ध्या सम्भवन्त्येव वाचः । जिनपतिरपि यासां गोचरे विश्वनाथो दुरितविजयसिंहः सोऽस्तु नेमिः शिवाय ॥ २४ ॥ ... [७९ ] ... श्रीजिनवल्लभमरिमणीतं श्रीपार्श्वजिनस्तोत्रम्। पायात् पार्श्वः पयोदद्युतिरुपरि फणिस्फारफुल्लत्फणाली बिभ्रद् विस्फूर्जदूर्जस्वलमणिकिरणासूत्रितेन्द्रायुधां वः । संरूढप्रौढकर्मद्रुमवनगहनप्लोषपुष्यद्विशुद्ध___ ध्यानाग्निज्वालमालानुकृतिसकृतया सप्तधा प्रोल्लसन्ती ॥१॥ सद्भक्तिव्यक्तियुक्तत्रिदशपतिनमन्मौलिमन्दारदाम श्थ्योतत्किञ्जल्ककल्कव्यतिकरकबरोदारपादारविन्द !। दृष्टया पीयूषसृष्टया दधदखिलजनवातमातङ्कमुक्तं भव्यानव्याजमव्याद् भवदवदवथून्मन्थितान् पार्श्वनाथः ॥२॥ सम्पत्पूर्ण तु किन्तु प्रमदमयमथो निर्मितं शर्मणे हो . रोहत्कल्याणवल्लिप्रचयमुत भवन्नाकिलोकावतारम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy