________________
( १९४ )
जनस्तोत्रसन्दोहे
[ श्रीजिनवल्लभ
यस्यते शशिभास्करप्रभृतयः सूक्ष्मागः सर्वगं यल्लोकत्रयभास्करद्युति पुनः सूक्ष्मं न यद्वीक्ष्यते । यत्कर्मेन्धनदाहदारुणमिदं निर्वाणगं देहिनां
तज्ज्योतिर्जगदेकवन्द्य ! गुणिभिस्त्वं योगिभिर्गीयसे ॥ १८ ॥ यत्रैष स्मरभिल्लभल्लिनिकरः कल्पान्तकालानलस्पर्द्धिक्रोधदवानलः पुनरियं यस्मिन् जरा राक्षसी । यत्रायाति पुरो महाभयकरः पञ्चत्वपञ्चानन–
स्तेषां तद् भवकाननं भयकरं त्राता न येषां भवान् ॥ १९ ॥ देवाकृष्य करेण केसरिपदं दन्ती कपोलस्थली
कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः । व्याघ्रं व्यात्तविशालवक्त्रकुहरं जिघ्रत्यजस्रं मृगो यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वदभुवम् ॥२०॥ चेतस्तावदपारनिर्मलगुणाम्भोधौ निमग्नं मुदा चक्षुस्त्वद्वदनावलोकनवशाद् बाप्पाम्बुपूरप्लुतम् । वाचामि माशामहरहः प्राप्तोऽप्यनल्पैनसा न ध्यातो न विलोकितो न च जिन ! स्तोत्रैः स्तुतः स्वेच्छया २१ निःसङ्गोऽपि निरुत्सुकोऽपि निरहङ्कारोऽपि निर्वागपि
त्यक्त्वा शेषममत्वबुद्धिरपि यत्त्वं वीतरागोऽपि सन् । त्वं स्वामित्वमनिन्दितो गुरुरसि त्वं मे पिता जीवितं
Jain Education International
मिथ्यास्मिन्नपि चेन्ममास्ति गदिते त्वन्मे प्रमाणं भवान् ॥२२॥ सम्यग्ज्ञानविहीनमूढमतयस्तत्त्वानभिज्ञा वयं
तत्त्वप्रीतिमतो नरस्य नियतं मुक्तिश्चरित्रात्मनः ।
For Personal & Private Use Only
www.jainelibrary.org