SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) जैनस्तोत्रसन्दोहे [श्रीविजयसिंहादेव ! त्वं गतबन्धनः प्रविदलन्निःशेषकर्मस्थितिः । पूर्वस्वीकृतभग्नदुष्टफलकः पोतस्तथाप्यद्भुतम् । त्वामाश्रित्य गतागतैर्विरहितं संसारवारांनिधिं तीर्णाः केऽपि तरन्ति केचन पुनश्चित्रं तरिष्यन्ति च ॥७॥ रामाक्रान्ततनुस्तथा बहुमरुत्संसर्गतश्चञ्चल: __ किश्चान्तवलति प्रकाममपरं कुप्राहसत्वाकुलः । अम्भोधिश्चुलुकाकृतिः कथमसौ त्रैलोक्यविस्तारिण___स्ते साम्यं लभते सुवृत्तविलसन्मुक्तालयो, यद्यपि ॥ ८॥ मूर्तिस्ते जगतां महार्तिशमिनी मूर्तिर्जनानन्दिनी ___ मूर्तिर्वाञ्छितदानकल्पलतिका मूर्तिः सुधास्यन्दिनी । संसाराम्बुनिधि तरीतुमनसा मूर्तिढा नौरियं मूर्तिर्नेत्रपथं गता जिनपते ! किं किं न कर्तुं क्षमा ? ॥९॥ किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां किंवा तत्र विभो ! पयोधरपरिष्वङ्गोऽपि नाल्हादकः ? । यन्मामत्र विहाय निर्वृतिमना नाथोजयन्ते गतः पायाद् वोऽमिहितः स भोजसुतया देवः शिवानन्दनः ॥१०॥ अत्यन्तं यदि जीवितादपि विभो ! नीरागता वल्लभा तत् किं सिद्धवधूसमागमविधौ त्वं खिद्यसेऽहर्निशम् । यद्येतद् द्वितयं प्रियं वद मया कस्तेऽपराधः कृतो? जल्पन्ती गणितोग्रसेनतनया नो येन सोऽस्तु श्रिये ॥११॥ श्रीमन्नीलतमालकज्जलघनच्छायः सुधाशीतलो व्यालोलक्षणदीर्घिकः प्रतिपदं हेमांम्बुजैः पूजितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy