________________
नेमि । जनस्तवनम्
तेषां कुठार इव दूरनिबद्धमूलदुष्कर्मवल्लिगहनं सहसा च्छिनत्ति ॥ १ ॥ जय त्वं देवेश ! त्रिभुवनपते ! शान्तहृदय !
चार्यप्रणीतम् ]
त्रिलोकीसङ्कल्पद्रुमवरकृपाकार ! वरद ! | समुद्धर्तुं मिथ्याजलधिलहरीतः क्षणमितो
मयि द्रोणदीर्घा जिन ! सकरुणां निक्षिप दृशम् ॥ २ ॥ पूजापत्रचयैर्निरन्तरलसत्पत्रावलीमण्डितो
नानावर्णसुगन्धिपुष्पनिकरैः सर्वत्र यः पुष्पितः ।
पादान्ते परिणामसुन्दरफलैः सम्भूषितः सर्वतो
नेमिः कल्पतरुः सतामविकलं देयात् तदग्यं फलम् ॥३॥ आश्चर्यं भुवनैकभूषण ! भवान् कल्पद्रुमः पण्डितैः
( १९१ )
सिक्तो भक्तिजलेन तो(ते)षु कुरुते थो (क्षे ) माङ्कुरं यत् किल । एतस्मादपि चित्रमेतदपरं नेमे ! दुरापं सुरै
रुचैर्यत् तदपि प्रशान्तमतिभिर्नः फलं प्राप्यते ॥ ४ ॥ उद्यन्मोहमहान्धकारतरणिस्त्रैलोक्यचिन्तामणि
नित्यानन्दपदक्रयाणविपणिर्लोकाप्रभूषामणिः ।
निर्वाणैकपुरप्रयाणसरणिः सज्ज्योतिरेकारणी
दिश्यान्नेमिजिनः स किङ्करसुरश्रेणिः सतां मङ्गलम् ॥ ५ ॥ धन्यैः कैश्चन धीरसंस्तुतगुणः पापैः पुनर्नन्दित
Jain Education International
Pre
स्तुल्या तेषु तव प्रवृत्तिरिति ते श्लाघ्यैव नीरागता ।
तेषां यत् तु शुभाशुभेन घटना तत्रासि हेतुः कथं
को जानात्यथवा जगत्त्रयपते ! तत्त्वं जिन ! त्वादृशम् ||६||
For Personal & Private Use Only
www.jainelibrary.org