SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ (१८४) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र [७४ ] क्षीणापायोऽपि निश्शेषविशेषोपेयसिद्धिभाक् । देव ! पुष्णातु विश्वस्य वीतरागो विरागताम् ॥ १॥ न पाप्मनो विरज्यन्ते शासकेन त्वयाऽपि ये । राज्येऽपि भास्वतस्तेषां ध्वान्ताभोगभृतैव भूः ॥ २ ॥ शाम्यन्नपि भवद्वाह्यः शमं नायाति तादृशम् । न सा कूपोदकैश्वछाया वीरुधां या घनोदकैः ॥ ३ ॥ तफ्स्यन् शाश्वतं ज्योतिः श्रद्दधानोऽपि पश्यति । मर्मभेदिषु धर्मेषु वर्षास्वपि घनोदकम् ॥ ४ ॥ उपसर्गान् स्वयं सोढा बाध्यते न भवोर्मिभिः । हिमानी बाधितुं देव ! नाम्भोमन्ना तरस्विनी ॥ ५ ॥ आकालं यैर्न लब्धोऽसि ते शोच्या एव जन्तवः । लब्ध्वापि यैः पुनस्त्यक्तः कस्तेषां ब्रूहि निर्णयः ? ॥ ६ ॥ निधीनालोक्य जाताः स्म सद्यस्तद् वयमन्धलाः । यदासाद्य भवान् भर्ता समीचीनं न सेवितः ॥ ७ ॥ महान्तो हन्तकारेऽपि यद् वैरिमुखवीक्षिणः । त्वदाज्ञालोपकोपस्य स. ध्रुवं दण्डडिण्डिमः ॥ ८॥ प्रसीद कुरु कारुण्यं दीनचूडामणौ मयि । एनांसि विभ्रतां नाशमेधांसीव कृशानुना ॥ ९ ॥ सम्पदो विपदः सर्वा विशीयन्ते यथा मम । . तथा प्रतिक्रिया काश्चित् कर्तुः संरम्भमुद्रह ॥ १० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy