________________
( १७६ )
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रसूरि
[६९ ] उपास्महे जिनेन्द्रस्य शङ्खपमाञ्चितौ क्रमौ । शाश्वतीमस्तसङ्क्लेशां सम्पदं स्पृहयालवः ॥ १ ॥ यथा षण्ढस्य सौभाग्यमुपहासाय योषिताम् । तथा त्वयि मम स्तोत्रसंरम्भोऽयं सुमेधसाम् ॥२॥ प्रमोदोद्भिन्नरोमाञ्चव्याजेन नवपल्लवान् । त्वदञ्चनपवित्राणां प्रसूते पुण्यपादपः ॥ ३ ॥ व्याकुलस्यापि यामिन्यां यथा निद्रा प्ररोहति । विशृङ्खलेन्द्रियस्यापि त्वदुपास्तौ तथा शुभम् ॥ ४ ॥ तस्य सौस्नातिकः सोऽपि जम्भारिः प्रोषितारये । नमस्करोति यस्तुभ्यमभ्यर्णशिववैभवः ॥ ५ ॥ स्तौति या न भवद्वीथीं त्रैलोक्यत्राणदीक्षिताम् । । सन्त्रासकाहला स्तौति सा वाणी द्विषतां यशः ॥ ६ ॥ प्रयत्नेऽपि यथा मूको नालम्भूष्णुः प्रजल्पितुम् । त्वत्पदानि तथा देव ! क्रोधक्लिन्नोऽपि हिंसितुम् ॥ ७ ॥ त्वन्मार्गनिर्मलात्मानः पूर्णेऽपि निमृतं जडैः। निस्तुषाणीव शस्यानि न रोहन्ति भवे जनाः ॥ ८ ॥ प्रसाधितोऽपि रागाणां न यथा प्रचयाः प्रियः । । तथा प्रख्यातिभाभोऽपि ब्रह्माद्या भवदञ्चिनाम् ॥ ९ ॥ सौनिकानां पथा येन भूयते विश्वगर्हि तैः । .. किं कुर्मः केऽपि तेनापि प्राप्ताः पूज्यतमां दशाम् ॥ १०॥ कोऽप्यनेहाः स ते देव ! प्रसादेन भवे भवेत् । चेतो जुगुप्सते यत्र योषित्प्रेम्णो मिदेलिमात् ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org