________________
विरचिताः ]
साधारणजिनस्तवाः
देवाश्चेत् कामिनीपादप्रणामा नम्र मौलयः ।
ततोsस्तु स्वस्ति भण्डेभ्यः संस्तुमो विटपेटकम् ॥ ९ ॥
नमो लीलाविलासाय पानशौण्डकलाय च । वन्दामहे भुजङ्गाङ्घ्रीन् निर्वाणप्राप्तिहेतवे ॥ १० ॥
उद्गायन्तः प्रनृत्यन्तो विनिघ्नन्तश्च नित्यशः । यद्युपास्याः शिवश्राद्धैस्ततो योगजुषो हताः ॥ ११ ॥
पाणौ शस्त्रं प्रिया श्रोणौ शिखी भाले गले फणी । सायं नृत्तं वृषो यानमहो ध्येयस्य साधुता ! ! ! ॥ १२ ॥
आदिशन्तः परं ब्रह्म मृत्कुशाग्नितिलोदकैः । त्वदन्ये कस्य हास्याय न जायन्ते विबुद्धयः ॥ १३॥
( १७५)
येऽमलस्यान्तरस्यापि स्नानेन ब्रुवतेऽत्ययम् । तेऽपि ग्राह्यगिरः पश्य लोकस्यापानमत्तताम् ॥ १४ ॥
#1
- स एव वाग्मी स श्राद्धः स प्रज्ञालः स मेधिरः । त्वत्प्रणामकिणैर्यस्य शुभंयोः पत्रलं शिरः ॥ १५ ॥
स्वामिन्ननन्तफलकल्पतरोऽभिराम
|| चन्द्रावदातचरिताश्चितविश्वचक्र ! ।
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
दैव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org