________________
(१७४)
जैनस्तोत्रसन्दोहे [ श्रीरामचन्द्रसूरि
स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र ! |
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
Jain Education International
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ६८ ] स्वयम्भुवं भुवो नाथं लक्ष्मीनाथं कलानिधिम् । समन्तभद्रं भारवन्तं तीर्थनाथमुपास्महे ॥ १ ॥ पापास्तवाङ्घ्रिपीठोपकण्ठं नैव लुठन्ति ये । वैरिवेश्माङ्गणक्षणौ पांसुरायां लुठन्ति ते ॥ २ ॥ जगत्त्रयैक मित्रस्य ये तवाऽपि विरोधिनः । "मृत्या भृत्यद्विषो भर्त्तुर्भूयासुः प्रतिजन्मनि ॥ ३ ॥ किं ते रजोभिराकीर्णामुद्वहन्ति वपुःस्थलीम् । -भवत्पादनखज्योत्स्नाच्छटाभिः स्नान्ति येऽन्वहम् ॥ ४ ॥ मार्गतां यत्नतो दैव ! त्वदाराधनसाधनम् । नास्ति वैनयिकादन्यत् किञ्चिदौपयिकं सताम् ॥ ५ ॥ वाचालोऽपि तव स्तोत्रैः पत्यायुरपि त्वया । कैः कैर्न पूज्यते .... देवदैत्यनरेश्वरैः ॥ ६ ॥ आत्मद्विषो द्विषन्ति त्वां ये पापीयोमतल्लिका । अष्टमं नरकं यान्ति पारवश्यमिहैव ते ॥ ७ ॥ असौ किं गौर्न वोढा यः किं राजाऽसौ न पाति यः । असौ देवेश ! किं देवो यः कुटुम्बचिसंस्थुलः ॥ ८ ॥
For Personal & Private Use Only
www.jainelibrary.org