________________
सुनिता]. साधारणनिनस्तवा (१७१)
रक्तोद्भेदं पयांसीव मृदून्यपि वचांसि ते । विद्रावयन्ति जन्तूनामेनांसि प्रचितान्यपि ॥ ५ ॥ नखेन्दुमण्डलीज्योत्स्नावितानपरमांसलाम् । त्वत्पादपादपच्छायां श्रयन्ति परितापिनः ॥ ६ ॥ श्रेयांसि पशुधातेन शंसतामपि पूज्यता। येषां तेषां प्रशास्तारो नाथ ! मात्स्यिकसौनिकाः ॥७॥ तत्त्वस्पृशोऽपि वाचस्ते मुधा दुर्मेधसं प्रति । दिवाऽपि जनुषान्धस्य समित्रासोदरोदयम् ॥ ८ ॥ यः सर्वाङ्गीणरोमाञ्चपक्ष्मलः स्तौति ते. गुणान् । सर्वकर्मीणविज्ञानः स स्यात् सर्वपथीनवाक् ॥ ९ ॥ रिपुश्रीवन्हिना दृष्टिर्येषामाजन्म दह्यते । तैः कदाचिन्न दृष्टोऽसि पूजितोऽसि स्तुतोऽसि च ॥ १० ॥ सन्ताप्यते यथा लोकः क्रूरैनिःसत्वराजकः । त्वद्वियुक्तस्तथा नाथ ! मिथ्यात्वान्धैश्चरित्रवान् ॥ ११ ॥ चक्रासिचापदम्भोलिभाजो यस्य त्वदज्रयः । सहायाः सोऽभ्यमित्रीमः किं न स्याद् भावशत्रुषु ! ॥ १२ ॥ ये पराञ्चस्तवोपास्ते स्तिकाः स्वस्सिवेश्मनः । वैभवान्धविरोध्यन्तरासंसार वसन्ति ते ॥ १३ ॥ ते सिद्धिसुन्दरीवक्षःपर्योत्सङ्गशायिनः । त्वत्पादपङ्कजकोडे ये रज्यन्ति मनीषिणः ॥ १४ ॥ अभङ्मुरामनाबाधाममन्दानन्दमेदुराम् । मुक्किं त्वदचिनो यान्ति भासुरज्ञानमूर्चयः ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org