________________
(१७२)
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
अन्तर्निःसारमापातरम्यं प्राम्यानुराकम् । चित्रकाव्यमिवान्येषां वचः पर्यन्तनीरसम् ॥ १२ ॥ मनीषिपरितोषिण्यो मनःश्रोत्ररसायनम् । सत्काव्यानीव ते देव ! परमार्थपरा गिरः ॥ १३ ॥ निष्फला भोगिसंसेव्या जाड्यनिर्माणकार्मणम् । मिथ्यादृशां गिरो देव ! श्रीखण्डतरसोदराः ॥ १४ ॥ वचस्वी च यशस्वी च तेजस्वी च क्षणेन सः मल्लीविलासिनी यत्र खेलतस्तव लोचने ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र ! । शक्रस्तुताघिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
नमो नि ननिश्शेषदोषसन्तानवीरुधे । देवाय वीतरागाय प्राप्तनिर्वाणशर्मणे ॥१॥ मनसा यत् परोक्षोऽसि हृदये निवसन्नपि । तत्ते चरित्रवैचित्र्यमवैति यदि केवलम् ॥ २ ॥ मलीमसदृशो जाड्यकण्डूलास्तुन्दिलांहसः । विशुध्येयुः कथं विश्वजनीनः स्यान्न चेद् भवान् ॥ ३ ॥ प्रकाशयति वस्तूनि प्रत्याशं ज्योतिषा त्वयि । कुतोऽन्येषां प्रभा चन्द्रे ताराणामिव पार्वणे ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org