________________
विरचिताः ]
साधारणजिनस्तवाः
योषितां न यथा कोsपि स्वकीयः कुटिलात्मनाम् ।
तथा विरक्तचित्तस्य त्रातरस्तु ममान्वहम् ॥ १२ ॥ दृष्ट्याऽप्याजन्म सर्वेषां यथा भ्रान्तिर्नभो नतिः ।
तथा कालं प्ररूऽढापि तत्त्वक्लृप्तिः कुतीर्थिनाम् ॥ १३॥ मम त्यक्तान्यकृत्यस्य नासाग्रन्यस्तचक्षुषः ।
अस्तु पूर्वाह्नमध्याह्न सायाह्नेषु त्रयि क्षणः ॥ १४ ॥ किञ्चित् कारुण्यमास्थाय प्रसीद जगतां पते ! | पचेलिमानि जायन्ते यथैनांसि चितान्यपि ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरितांश्चितविश्वचक्र ! |
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ७० ] नाधेयमनाधारमसहायमनायकम् ।
अशात्रवममित्रं च नमस्यामो जिनेश्वरम् ॥ १ ॥ केवलं स्तोत्रमर्हन्ति दैवतेसु हरादयः ।
सर्वथा कुत्सिताचारैरपि यैर्मोहितं जगत् ॥ २ ॥ शासितारः स्वयं येषां रागान्धमनसः सदा ।
विषयेषु विरज्यन्ते यत् ते नाथ ! नौचिती ॥ ३ ॥ उपालभामहे यद्वा त्वदन्याराधिनो मुधा ।
अयं हि पन्थाः सिद्धो यन्न देवचरितं चरेत् ॥ ४ ॥
૧૨
( १७७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org