SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ विरचिताः ] साधारणजिनस्तवाः योषितां न यथा कोsपि स्वकीयः कुटिलात्मनाम् । तथा विरक्तचित्तस्य त्रातरस्तु ममान्वहम् ॥ १२ ॥ दृष्ट्याऽप्याजन्म सर्वेषां यथा भ्रान्तिर्नभो नतिः । तथा कालं प्ररूऽढापि तत्त्वक्लृप्तिः कुतीर्थिनाम् ॥ १३॥ मम त्यक्तान्यकृत्यस्य नासाग्रन्यस्तचक्षुषः । अस्तु पूर्वाह्नमध्याह्न सायाह्नेषु त्रयि क्षणः ॥ १४ ॥ किञ्चित् कारुण्यमास्थाय प्रसीद जगतां पते ! | पचेलिमानि जायन्ते यथैनांसि चितान्यपि ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम चन्द्रावदातचरितांश्चितविश्वचक्र ! | शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ [ ७० ] नाधेयमनाधारमसहायमनायकम् । अशात्रवममित्रं च नमस्यामो जिनेश्वरम् ॥ १ ॥ केवलं स्तोत्रमर्हन्ति दैवतेसु हरादयः । सर्वथा कुत्सिताचारैरपि यैर्मोहितं जगत् ॥ २ ॥ शासितारः स्वयं येषां रागान्धमनसः सदा । विषयेषु विरज्यन्ते यत् ते नाथ ! नौचिती ॥ ३ ॥ उपालभामहे यद्वा त्वदन्याराधिनो मुधा । अयं हि पन्थाः सिद्धो यन्न देवचरितं चरेत् ॥ ४ ॥ ૧૨ ( १७७) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy