________________
जैनस्तोत्र सन्दोहे
शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणाङ्कुरु देहि दृष्टिम् ॥ १६ ॥
( १६६ )
[ ६३ ] अनन्तदर्शनज्ञानसुखवीर्यमविस्मयम् । अशोकहर्षाप्रत्यूहकल्याणं संस्तुवे जिनम् ॥ १ ॥
रजो हरन्तु ते धर्मदेशना सरितः
: सताम् । मज्जन्नपि जनो यासु न जाड्यमधिगच्छति ॥ २ ॥ त्वत्पादपाटलज्योतिः कडारकबरीजुषि ।
नम्राणां मांसला मूर्ध्नि कटाक्षा निर्वृतिश्रियः ॥ ३ ॥ लघुस्त्वदचिनां देव ! भवाम्भोधिर्महानपि । सर्वज्ञसंविदो व्योम निरन्तमपि मुष्टिम् ॥ ४ ॥ असान्तापिकसिद्धान्तविदुचन्द्रकितश्रुतिः । हिंसापिच्छल वेदोक्तिशूनां को नाम संस्पृशेत् ? ॥ ५ ॥ विसारिसौरभोल्लासमिलितालिकुलास्तृतः । दिव्यपुण्योपहारस्ते पञ्चवर्णोऽपि मेचकः ॥ ६ ॥ पुरस्ते भान्ति विश्वस्य वन्दारोः प्रति यातनाः । देशनां श्रोतुमायाताः पातालादिव नारकाः ॥ ७ ॥ विबुधाध्वन्यपि प्राप्ता ये नीचगतयो जनाः ।
ते प्रयान्त्येव पातालं नाथ ! पाथो यथाभ्रजम् ॥ ८ ॥ अक्षिगेणाsपि निःशेषदोषकाननलाविना । ब्रह्मादीनामशेषाणां त्वया मूर्ध्नि कृतं पदम् ॥ ९ ॥
Jain Education International
[ श्रीरामचन्द्र
For Personal & Private Use Only
:
1.
www.jainelibrary.org