SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ wwwimirmiawwwwwwwww ( १६२ ) जैनस्तोत्रसन्दोहे [पण्डितावतंससङ्ग्रामाब्धि प्रबलविलसद्वाहिनीसन्निपातो- . द्यत्कीलालाकुलितसकलप्राणिवर्ग क्षणेन । निर्मथ्यान्तः सपदि बलिना भूभृता बाहुनैव __ श्रीकान्तत्वं दधति कति न त्वत्प्रसादामृतार्दाः ॥ २९ ॥ प्रौढोत्पाता अपि विदधते....क्षमाकम्पनाशा. प्लोषप्रायाः प्रशममचिरा....राष्ट्रषु तेषाम् । ये नि:स्यन्दीकृतनिजहृदा निःप्रकम्पक्षमं त्वा मासावल्लीस्तवकनघनं निर्विरामं स्मरन्ति ॥ ३० ॥ स्फूर्ति बिभ्रत् परशुभरतो भद्रकुम्भाधिकश्री विनश्रेणीहरणनिपुणः कोऽपि देवोऽयमेकः । श्रेयः कर्मोद्गमसमुचितारम्भसरम्भभाज स्तद् भोरेनं गमयतितमा निष्प्रमादं प्रसादम् ॥ ३१ ॥ भालं कृत्वाञ्जलिमुकुलितं सोऽहमभ्यर्थये त्वां तृष्णात वा कथयतु जनो मामथो न्यस्ततृष्णम् । यद् यत् किश्चिजगति परमानन्दसम्पत्तिकन्दस्तत्तन्मह्यं वितर वितर त्वं प्रसीद प्रसीद ॥ ३२ ॥ .. [६१ ] षोडशिकाः साधारणजिनस्तवाः। सकलसमयोपबृहकसमयस्थितिजन्तुमखिलतुल्यगिरं । गतपापं गतपुण्यं पुण्यकृते जिनपतिं स्तौमि ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy