SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सूरिविरचिता ] प्रसादद्वात्रिंशिका नूनं नाथ ! प्रथयसितरां सुप्रसन्नान्तरात्मा संसाराब्धेरपि तटभुवः प्रापणे नैपुणत्वम् ॥ २३ ॥ सर्पदर्पोत्फणमभिसरनागलोकाधिराज स्फूर्जच्चूडाभरणधरणस्याज्ञयेव स्थिरात्मा । कालव्यालः स्थलकुवलयोल्लासलीलामुपैति श्रीमत्पार्श्व ! त्रिभुवनपते ! त्वत्पदाम्भोजभाजाम् ॥ २४ ॥ कोपाटोपज्वलनजनितैस्तैः स्फुलिङ्गैरिवोयैरक्ष्मां पातैः कृतववथुभिर्मिलसैन्यैर्निरुद्धे । अम्भःप्राप्तिर्यदि भयभवस्वेदसूर्यत्र सत्र ( १६१ ) दिष्टया युष्मच्चरणशरणास्ते लघूल्लङ्घयन्ति ।। २५ । स्थानेवा... मजजिन ! कृपास्तन्द्रपीयूषवृष्टया दृष्टया दिष्ट्या तव नृपतयस्तापनिर्वापमापुः । यस्मादेषां समुदयिसमित्सङ्गमैरुष्मलश्री रिव्रातः प्रकटदहनः शान्तिमाशु प्रपन्नः ॥ २६ ॥ मूर्त्तं तेजः प्रकटयति यः केसरैः स्वैः कडारैः किश्च स्वीयं यश इव नखैर्मुक्तमुक्ताफलौघैः । विख्यातारिद्विरदविजयः सोऽपि राजा मृगाणां न स्याच्चित्रार्पित इच भिया जाग्रति त्वत्प्रतापे ॥ २७ ॥ स्फूर्जद्गर्जिः स्फुटमदपयोवृष्ठिभृचीनपिष्ट व्यासक्रीडानिबिडतमतडिद्दन्तवलंगद्वलाकः । मत्तव्यालः प्रलयसमयाम्भोदमूर्त्यन्तरश्री स्तं त्वद्ध्यानाङ्कुशितमनसां स्यात्कृतातङ्कपङ्कः ॥ २८ ॥ ૧૧ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy