________________
( १६० )
जनस्तोत्रसन्दोहे
श्रीवाय ! त्वयि विहरति प्रौढरूढप्रभावे प्रादक्षिण्यप्रवणगतयः पक्षिणः प्राग् बभूवुः । तत् किं चित्रं बससि हृदये त्वं यदीयेऽधुनापि स्यादेतस्याऽध्वनि न शकुनप्रातिकूल्यं कदाचित् ||१९|| कारागारं विविशुरवशाः कण्ठपादप्रतिष्ठा
माबिभ्राणाः कुपितनृपतौ शृङ्खलामायसीं ये । तां सौवणीं सपदि दधतस्ते निरीयुः करीन्द्रस्कन्धासीनास्तव जिनवर ! ध्यानबद्धावसानाः ॥ १९ ॥ मैत्रीं प्राप्य प्रस्टमरमरुत्कल्पितां धूमकेतु
यः स्वं तेजः प्रथयति समित्सङ्गलब्धाधिकश्रीः । पादन्यासं शिरसि तरसा ते नदीयेऽपि कुर्यु -
देव ! त्वामृतमदुरं मानसे धारयन्ति ॥ २०॥ स्वर्णक्षोणीधरवरशिरः शेखर ! श्रीजिनेश !
[ श्रीरामचन्द्र
व्यक्तं सेयं परमहिमता काचिदुज्झम्भते वः । पुंसां पादास्थितिसमुचिता यत्तडागापगाम्भःसम्भाराणां परमहिमता स्यादनुद्वेगहेतुः ॥ २१ ॥ दुर्वर्णत्वं दधदपि रसाविवनिः शेषधातु
श्रूयोतत्कुष्टग्लपितवपुषां सिद्धनाथाऽधुनापि । सद्यः पिण्डं भवति विकसत्सौरभं यत्सुवर्ण
स्फूर्त्तिः कापि स्फुटमनवधेस्त्वत्प्रसादौषधस्य ॥ २२ ॥ तन्वन्नामस्मरणवशतः प्राणिनां पोतभाजामम्भोराशेर्जलभरभृतो लङ्घनं दुर्दिनेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org