________________
सूरित्रजोता ]
प्रसादद्वात्रिंशिका
तन्नाश्चर्यं जिन यदधिकं स्निह्यतन्वन्निवास
स्त्वान्ते पुंसि प्रमदविशदा श्रीख (च) वागीश्वरी च ॥ १३ ॥
मक्ष्माभृतिलक ! तव यः प्रापितः पादनम्रस्तां कस्तूरीस्तबकरचनां मेचकाङ्गप्रभाभिः । व्यक्तं पीताम्बरमिव नरां कृष्णतां तं वहन्तं
प्रौढप्रेमासवपरयशाः संश्रयन्त्याशु लक्ष्मीः ॥ १२ ॥ शश्वन्नामाक्षरपरिचयश्वेतमासञ्चितस्ते
सेकः सत्यं स्फुरति परमः कामदः कोऽपि मन्त्रः । नव्यं केषामपि तदपि तं व्याकरोषि प्रतीम:
प्रीत्यै विद्याशतलिपिकरस्याहिभर्तुः श्रितस्य ॥ १४ ॥ साक्षात्कारः सकलजगतां स्याद् यतः केवलं त
चक्षुः किञ्चिद्दिशति कृतिनां देव ! युष्मत्प्रसाद: । अन्धानां तन्नियतविषयां शृष्टिसृष्टिं दधानः
केषामेष स्तवनवचसां गोचरे सञ्चरिष्णुः ॥ १५ ॥ मित्रीभावं भजति तपन: सोमनामेति दोषा
धीशः शश्वद् भवति विलसन्मङ्गलश्रीः सवक्रः । सान्वर्थत्वं बुधगुरुग्रवी न त्यजत्येवं मन्द
स्थाना यस्यादिति जिन ! तवाऽनुग्रहे सद्ग्रहाः स्युः ॥ १६ ॥ भूताः स्यूताः स्वमनसि भिया राक्षसाः कातराक्षा
यक्षा कक्षां दधति विधुरां स्युः पराचः पिशाचाः । दुःखमास्ते प्रशमपदवीपान्धतामावहन्ते
सेवाहेवाकिनि तक जने निर्विरामं जिनेश ! ॥ १७ ॥
Jain Education International
( १५९)
For Personal & Private Use Only
www.jainelibrary.org