SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सूरित्रजोता ] प्रसादद्वात्रिंशिका तन्नाश्चर्यं जिन यदधिकं स्निह्यतन्वन्निवास स्त्वान्ते पुंसि प्रमदविशदा श्रीख (च) वागीश्वरी च ॥ १३ ॥ मक्ष्माभृतिलक ! तव यः प्रापितः पादनम्रस्तां कस्तूरीस्तबकरचनां मेचकाङ्गप्रभाभिः । व्यक्तं पीताम्बरमिव नरां कृष्णतां तं वहन्तं प्रौढप्रेमासवपरयशाः संश्रयन्त्याशु लक्ष्मीः ॥ १२ ॥ शश्वन्नामाक्षरपरिचयश्वेतमासञ्चितस्ते सेकः सत्यं स्फुरति परमः कामदः कोऽपि मन्त्रः । नव्यं केषामपि तदपि तं व्याकरोषि प्रतीम: प्रीत्यै विद्याशतलिपिकरस्याहिभर्तुः श्रितस्य ॥ १४ ॥ साक्षात्कारः सकलजगतां स्याद् यतः केवलं त चक्षुः किञ्चिद्दिशति कृतिनां देव ! युष्मत्प्रसाद: । अन्धानां तन्नियतविषयां शृष्टिसृष्टिं दधानः केषामेष स्तवनवचसां गोचरे सञ्चरिष्णुः ॥ १५ ॥ मित्रीभावं भजति तपन: सोमनामेति दोषा धीशः शश्वद् भवति विलसन्मङ्गलश्रीः सवक्रः । सान्वर्थत्वं बुधगुरुग्रवी न त्यजत्येवं मन्द स्थाना यस्यादिति जिन ! तवाऽनुग्रहे सद्ग्रहाः स्युः ॥ १६ ॥ भूताः स्यूताः स्वमनसि भिया राक्षसाः कातराक्षा यक्षा कक्षां दधति विधुरां स्युः पराचः पिशाचाः । दुःखमास्ते प्रशमपदवीपान्धतामावहन्ते सेवाहेवाकिनि तक जने निर्विरामं जिनेश ! ॥ १७ ॥ Jain Education International ( १५९) For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy