SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ( १५८.) जनस्तो सन्दी वृत्तेनोंर्व्या शशिमदमुखापी तशौर्योष्मणैव' क्ष्माभृद्वशैरिव च कलितैः स्वप्रतापाग्निना च । एकच्छत्रं विरचयति यत्कोऽपि मर्त्याधिपत्यं सोऽयं वामातनुभव ! भवत्पादपद्मप्रसादः ॥ ७ ॥ गीत श्लोकः शशिशुचिगणोदञ्चिरोमाञ्चसूचि स्यूतिक्रीडानिबिडतरदलत्कञ्चुकं पन्नगाभिः । यत्पातालं भुजगतिलकः शास्ति विश्वेश ! पार्श्व !, [ श्रीरामचन्द्र त्वत्पादाब्जद्वयपटलिमोल्लासलीलायितं तत् ॥ ८ ॥ यद्वैताढ्यं रजतवपुषं स्वं यशोराशिमुच्चैः पिण्डीभूतं किल विलभते कोऽपि विद्याधरेन्द्रः । त्रैलोक्य श्री तिलक ! भवतः स्मेरपादारविन्द - द्वन्द्वासेवारसपरिणते: स्फूर्जितं किञ्चिदेतत् ॥ ९ ॥ शृङ्गारस्याखिलरसमहाराज्यलक्ष्मीभिरुच्चै रम्यर्च्यन्ते नयननलिनत्राविणीभिर्वधूभिः केचिन्मय मदनजयिनो यन्मही मण्डपान्तः श्रीमत्पार्श्व ! स्फुरति भवतः सैष सेवाप्रभावः ॥ १० ॥ राज्यप्राप्तिक्षणसमुदितामन्दनान्दीनिनादैः कर्णस्फोटादिव न वचनं श्रयते कस्यचिद् यैः । भूपाः पुंसो यदिह सुधियां यान्ति वाग्वश्यतां ते ऽप्येष स्वामिंस्तव पदरजः सङ्गभङ्गेर्विलासः ॥। ११ ॥ गोष्ठीबन्धं विदधति मिथो निर्विरोधानुबन्धास्त्वद्व्याख्यानाङ्गणधरणिषु प्राणिनी वैरिणोऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy