________________
सूरिविरचिता] प्रसादद्वात्रिंशिका
(१५७) धन्याः सिद्धिप्रणयिनिपुणा () नर्व्यरत्नत्रिकामा
भावं लब्ध्वा दधति यदहो विश्वलोकाग्रभूषाम् ॥१॥ संसाराब्धौ प्रकृतिविषमावर्तदुद्देशमूर्ती
श्रेयः किञ्चित् कचन भविनां यत् कदाचित् कथञ्चित् । निःसन्देहं तदिह भुवनामेय ! वामेय ! देव !
त्वत्पादाब्जप्रणयकणिकाक्रीडितानां विवर्त्तः ॥ २ ॥ संभेदेन प्रसृमरनिजस्रोतसां तीर्थभूताः
क्रीडापूताखिलवसुमतीमण्डला: केऽप्यमोघाः। मोक्षाय स्युर्भुवि तनुभृतामाश्रितानां यदेषां
योगीश ! त्वच्चरणयुगलीपांशुसंसर्गलीलाः ॥ ३ ॥ यजिह्वानोज्झितजललवासङ्गतः कुष्टशान्ति
र्यन्मूत्राम्भःपरिमलतया हेमतामेति लोहम् । अक्षीणत्वं दधति निधयो यत्करन्यासयोगात् __त्वद्योगश्रीपरिचयमृते तादृशस्ते कथं स्युः ? ॥ ४ ॥ यद् गाहन्ते तरणिकिरणालम्बनेनाम्बराग्रं
यद्वर्षास्वप्यसलिलजुषः मातले सञ्चरन्ति । मध्येज्वालागहनदहनं यत् समाधि दधन्ते
धन्याः केचित् तदखिलमदः खेलितं त्वत्प्रसत्तेः ॥ ५ ॥ अन्तःक्रीडाविपिनवसुधं बद्धकेलिक्रमो यत्
यत्सन्मुक्ताप्रकरमरजः पुष्पवर्षं दधानः।। स्वःश्रीसङ्गं प्रथयति हरिः साप्सरः सन्निधानः
स्वामिन् ! सोऽयं लवणिमकणस्त्वत्पदद्वन्द्वभक्तः ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org