________________
( १४६ . )
जैनस्तोत्र सन्दोहे [ श्रीरामचन्द्र
प्रौढप्रतापमभृता प्रभो ! त्वया मिथ्यादृशां कापि कला व्यलीयत । उद्दामधाम्ना हि निदाघभानुना दीर्घं न नीहारशिलावतिष्ठते ॥ २१ ॥ त्वां देव! सन्त्यज्य कलौ जनोऽन्वगान्मुण्डावलीमण्डनमन्यदैवतम् । प्रायो रजः पर्वणि भूतिराजितं के नैव राजानमनुव्रजन्ति वा ॥ २२ ॥ रागो गलत्येव मनोगतः सतां नीरागवैराग्यरसोक्तिभिस्तव । विस्रंसमेवाश्रयते यदैन्दवैः शेफालिकानां कुसुमोत्करः करैः ॥ २३ ॥ मौलौ तवाऽयं शमधातुवादिनः फुल्लत्फणास्फारमणीरुचारुणः । विश्वस्य कल्याणकृते प्रकल्पते स्यान्नागरङ्गो हि महार्थसिद्धिकृत् ॥ २४ ॥ स्याद्वादमुद्राभ्युदयाद्भुतप्रदं लोकेश्वर ! त्वं नयवादमादिशः । न्याय्यस्थितिं बिभ्रति वा प्रजापतौ किं दुर्लभा स्याज्जयवैजयन्तिका १२५ त्वं पालयस्येव विलीनमत्सरः स्वामिन् ! विपक्षादपि संसृतं जनम् । निश्छद्मसद्म प्रणयी महाशयैः पुत्रोऽपि शत्रोरपि रक्ष्यतेऽथवा ॥ २६ ॥ कामान् सदा ध्यानवतां फलाहो श्रीपार्श्व नामस्मरणादरस्तव । यत् सिद्धमन्त्रेण समस्तसिद्धयः प्रादुर्भवन्तीह कुतूहलं न तत् ||२७|| त्वद्वीक्षणेन क्षपिते रजस्यहो व्यञ्जन्ति बाष्पं प्रमदस्पृशां दृशः । अभ्युद्धृते धूलिभिरेव हन्ति किं न श्रोतसां सैकतभूमयः पयः ॥ २८ ॥ ज्योतिर्मयत्वं हरसे हृदि स्फुरन्नन्हाय मोहं खलु निर्मलात्मनाम् ।
द्वापदो मन्दिरोदरे दीपाङ्कुरः कुड्मलयव्यलं तमः ॥ २९ ॥ उयत्यापदमाश्रितः सुखं त्वत्पादसेवारसमुस्थमानसः । द्वैपं पयः प्राप्य पतिं हि यादसां सांयात्रिकः को न तरत्यभाकुलम् ॥३०॥ कारुण्यपीयूषपयः स्पृशा दृशा सम्भावय त्वं शठमप्यमुं जनम् । वात्सल्यताच्छिल्यनिधे! प्रसीद मे न स्यात् कुमाता हि भवेत् कुजातकम् ३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org