________________
सूरिविनिर्मिता ]
स्तुतिद्वात्रिंशिका
( १४५ )
ज्योतिर्मयान्याजतनौ जिन ! त्वयि प्राप्तेऽस्तु दूरे न तु दैवतं परम् । हस्तस्थितिं बिभ्रति रत्नकङ्कणे किं दर्पणेनाऽर्पितभस्मकान्तिना ॥ १० ॥ यत् किञ्चिदूचुश्चतुरं परेऽप्यसौ देवाधिदेव ! प्रभुता तव ध्रुवम् । सा स्वामिनः कापि किल प्रगल्भता सौभाग्यमायान्त्युपजीविनोऽपि यत् ११ दुर्वारभावारिपराबुभूषया निर्मूलितं नाथ ! बलान्मनस्त्वया । आक्रम्य सम्यक्कष (?) णे यतः क्षितेः कौतस्कुती स्याद् द्विषतां समुन्नतिः १२ त्वत्पादपद्मद्वयसौरभोर्म्मयः कुर्वन्त्यकल्याणघटाविघट्टनम् ।
गन्धे हि वा केसरिणः प्रसृत्वरे स्युः कान्दिशीकाः किमु नाम न द्विपाः ? १३ निः काञ्चनत्वं कलयन्नपि प्रभो ! मध्यस्थभावेन मनो धिनोषि नः । दारिद्र्यमुद्रामुदरं ददद्यतः क्षामोदरीणामधिकं न किं मुदे ? ॥ १४ ॥ मूर्तिर्जिनेन्दो ! तव दारुणोष्मणः पीयूषवर्षेण पुनाति देहिनः । ज्वालाजटालांस्तपनोपमान्न किं ज्योत्स्नाम्भसा शीतलयत्यहो शशी १५ श्रेयः फलत्येव महाभयागमक्लान्तात्मनामप्यनुचिन्तनं तथा । मूढक्षुतानां हि निरीक्षणं क्षणात् किं नाम नामोघमहो रवेर्भवेत् ॥ १६ ॥ सन्त्येव भूयांस्यधिदेवतान्यहो नैतानि तु त्वं जिन ! सर्वकामदः । भूयस्तरैः स्यात् तरुभिः स कल्पितः श्रीस्थूललक्षः किमु कल्पपादपः १७ हित्वा प्रभो ! त्वां प्रविजृम्भिवैभवं मुग्धः परं ध्यायति देवतां पराम् । सन्त्यज्य चिन्ताफलमीप्सितप्रदं सस्याधिदेवीं श्रयते कृषीबलः ॥ १८ ॥ काङ्क्षामि लक्ष्मीमपि नान्यदैवतात् तत्तः समीहे जिन ! दुःस्थतामपि । . स्वादुर्जनान्नेह महेभ्यता मुदे दारिद्र्यमुद्रापि शिवाय सज्जनात् ॥ १९ ॥ लोकोत्तरः कोऽप्यसि देवदेव ! तत् कस्ते महिम्नः कलने प्रगल्भताम् । को वा दवीयः स्थमहामहीधरोत्सेधं परिच्छेत्तुमतुच्छसाहसः ॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org