________________
( १४४ )
जैनस्तोत्रसम्मोहे
[ ५६ ] जिनस्य
दृष्टान्तगर्भस्तुतिद्वात्रिंशिका |
Jain Education International
दृष्टान्तभूमिः किमिवाऽस्ति वस्तुतो स्वर्भूर्भुवोऽनन्यसमानवैभवम् । तेन स्तुतिं कल्पयितुं तथापि यत् प्रागल्भ्यमभ्येमि कला तवैव सा ॥ विश्वेश ! विश्वज्ञ ! तव प्रसादनादैन्यो विशुद्धासु ममात्र का त्रपा ? | अभ्युन्नम्भोचि दीनवक्त्रकः किं चातकः कूजति नाऽमृताशया ? || स्वामिन् ! न संसारमिमं दुरुत्तरं मन्दोऽपि मन्ये त्वयि कामवर्षिणि । सत्सार्थवाहं प्रतिपद्य हेलया दुःस्थोऽप्यतिक्रामति वा महाटवीम् ||३|| श्रीवीतराग ! त्वयि मे प्रभौ सति स्वान्तं क हत्वा विषयैः स्फुरिष्यते । प्रावीण्यपुण्ये पदिकेऽनुगत्वरे किं वा प्रगल्भ्येत सलोपुत्रदस्युभिः ॥४॥ मीमांस्यमानं जगदीश ! शासनं चेतो हरत्यामुखदुर्गमं तव । सञ्चर्व्यमाणो ह्यसकृन्न किं सतां पुष्णाति रागं खदिरः कटुर्मुखेः || ५ || सन्त्येव देवास्त्वमिह क्षितौ पुनः कल्याणकन्दः सुमनोमनोहरः । भूमीभृतस्ते कति नाऽश्मराशयः सैकः परं कश्चन काञ्चनाचलः ॥६॥ शान्तामुदात्तां च जिन ! त्वदाकृतिं दृष्ट्राऽऽर्द्रतां कः कठिनोपि नो भजेत् । मूर्त्या सुधास्निग्धतनोः कलानिधेर्निः ष्यन्दमिन्दोर्हषदोऽपि बिभ्रते ||७|| पादौ तवाssसाद्य गुरो ! क्षमाभृतां विश्वं मनो मे न तृणाय मन्यते । उत्तुङ्गधात्रीघरशृङ्गसङ्गतः सर्वं हि खर्वं मनुतेतरां न कः ॥ ८॥ त्वद्गोः प्रबन्धे त्रिजगद्धितेऽप्यहो मोहव्यपोहो न भवाभिनन्दिनाम् । विश्वप्रकाशवतभाजि भास्करे किं मान्द्यमास्कन्दति कन्दरातमः १ ॥ ९ ॥
[ श्रीरामचन्द्र
For Personal & Private Use Only
www.jainelibrary.org