SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सूरिविरचिता ] जिनस्तुतिद्वात्रिंशिका ( १४३ ) आशाकरींन्द्रकरणिदधदश्वसेनगोत्रोद्भवः स भवनीरधितीरधामा । चातुर्यतश्चरणजाद्दलयन् रजांसि जीयात् क्षमाघरणनित्यधुररीणवृत्तिः ॥२४॥ नीलोत्पलन्ति सुरलोकसदां शिरस्सु भालाङ्गणेषु मृगनाभिविशेषकान्ति । प्रोदश्चिकूर्चचिकुरन्ति मुखेषु यस्य पादविषः फलतु सैष मनीषितानि ॥ रूपं च रूपमिव यस्य हृदि क्षमा च भाति क्षमेव करुणा करुणेव सा च । स्वस्मिन्नसंशयसमाप्तनिजोपमानः पार्श्वः स पार्श्व इव विश्वजनं पुनीताम् श्रेयोलता ः स्तबकितास्तनुतां सदैव कान्तिः कलिङ्गतनयैव यदङ्गयष्टेः । तत्त्वोपदेशविकसदशनांशुगङ्गासङ्गान्न कस्य कृतिनः शिवमाततान ॥ २७॥ वैरायमाणकमठोल्बणदृष्टिसृष्टौ छत्रीभवद्भुजगराजकणासमाजः । शालस्तमाल इव बालदलप्ररोहचे तोहर स्थितिररोचत यः स वोऽव्यात् २८ त्रैलोक्य मङ्गलिक इवेन्द्रनलिप्रोन्मीलदंशुचयमेचकितः स पार्श्वः । चूलावलम्बि सहकारलतानुकारप्रोत्फुल्लपन्नगफणः फलतु श्रियं वः ॥ २९ ॥ पायादपायसरितः परितस्तमालबालप्रवालरुचिराङ्गरुचिर्जिनो वः । विभ्राजते भवमहाजलधौ जनानां यः सेतुदण्ड इव शैवलजालनीलः ३० कल्याणभूधरविभूषण ! तीर्थलक्ष्मी मल्लीमयैकमुकुटे शशिशुभ्रधानि । कृष्णाभ्रकप्रियसखीं द्युतिमुद्वहन् वस्तीर्थङ्करः सकलमङ्गलकेलयेऽस्तु II जन्मान्धेनाऽमृतकर इव त्वं मया नाथ ! दृष्टो दुःस्थेन स्वर्विटपिन इव प्रापि ते पादसेवा । प्रीत्यैभव सुरभवत् पञ्चमोदामगत्या तन्वानस्य श्रुतिमधुमुचं कोकिलस्येव वाचम् ॥ ३२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy