________________
( १४२ )
[ श्रीरामचन्द्र
पार्श्वप्रभोः परिलसत्पुरतस्तमांसि तद्धर्मचक्रमचिरान्मु कुलीकरोतु । प्राच्याचलेन्द्रशिखरस्य पुरस्सरं यद् बिम्बं विडम्बयति वारिजबान्धवस्य ॥ सम्यक्त्वरत्नविभवं जिनपुङ्गवो वः कालोद सोदरवपुर्विपुलीकरोतु । यस्मिन्नशोकदलपाटलपाणिजांशुजालं प्रवालवनविभ्रममाबिभर्त्ति ॥ १४ ॥ कुर्यादुदञ्चदहिरत्न महास्तडित्वदम्भोद.... वधुमेष कथावशेषम् । यस्योन्नतिर्भुवि न कस्य समस्तकामवल्लीः सपल्लवभराभरणाः करोति ॥ बिभ्रत् क्षमां स नरकक्षयबद्धकक्षः पायाद्दलत्कुवलयद्युतिभृज्जिनो यः । रत्नत्रयीतिलकितां स्वतनुं दधानः प्रादुश्चकार करणिं पुरुषोत्तमस्य || पुन्नागभङ्गिसुभगालिविनीलमूर्तिरुत्तुङ्ग भूरिशिखरश्रियमादधानः । भूयादशोकतरुभूषितभूमिभागः श्रीमान् वसन्त इव सम्भृतसिद्धिरागः ॥ व्याक्रोशमेचककुशेशयकाननश्रीर्वामाङ्ग भूर्जिनपतिर्जगतीं पुनातु । उन्मीलादुत्पलदलयतिमेति यस्मिन्नालायितस्ववपुषः फणिनः फणाली ॥१८ विश्वं पवित्रयतु पार्श्वजिनः स यस्य चन्द्रोत्पलः कतकचूर्ण इवोपदेशः । अन्हाय निर्मलयति स्म रजः प्रशान्ति सम्पाद्य कस्य हृदयं न जलाशयस्य || 'देवः स दूरयतु वो दुरितोपतापं विन्ध्यावनिघ्र इव सम्भृतभद्रयूथः । देवेव यद्वपुरुदञ्चिमरीचिमालाव्यालोकनादपि जनं परितः पुनीतौ (ते )| देवः सदा सिततनुः सुमनोजनानां पौरन्दरद्विरदवत् प्रमदं प्रदत्तम् । स्वर्णाचले कलयति स्म कलां यदीयालानस्य मन्दिरमदः सहिरण्यकुम्भम् ॥ निस्सीमनिःसमतमप्रशमैकसौख्यसख्यं स जागरयतादिह वीतरागः । 'लाक्षेव यस्य हृदि तत्क्षणमिध्यमानध्यानानले विलयमाप बिलासचापः | रत्नैकदीपक इवाखिलविश्वकेलिवेश्मोदरे स्फुरति यः सततप्रकाशः । निःस्नेहतां दधददग्धदशोज्ज्वलश्रीः सस्मेरमुक्तिरमणीरतये सतां स्तात् ॥
जैनस्तोत्रसन्दोहे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org