________________
जिनस्तुतिद्वात्रिंशिका
सूरिप्रणीता ]
( १४१ )
नीलोत्पलासितवपुर्विपुलप्रसर्पद्ध्यानानलः प्रदहता दुरितानि देवः । यस्मिन्नकुण्ठकमठाभ्रभुवा तदानीं तप्तायसीव पयसां प्रलयः प्रपेदे ॥ २ ॥ वैरोचनेन रचितं दनुजेन्द्रजैत्रे तन्निग्रहोद्यतमताविव भूमिदानम् । तज्जीवनं खलु वृथा कमठेन वृष्टं यस्मिन्नभीष्टघटनाथ जिनः स वोsस्तु ॥ आप्लाविते जगति मेघजलैरपारकासारतां वसुमतीवलये प्रपन्ने । यन्मूर्त्तिराप तुलनां नलिनीवनस्य वामाङ्गजः स जगतां मुदमादधातु ॥ येनाघरीकृतलसत्कमठप्रतिष्ठामुच्चैः क्षमां गुरुतमां दधता तदानीम् । काचित् कुलाचलकला कलयाम्बभूवे भूयादमेयमहिमा स विभूतये वः ॥ पार्श्वस्य जन्ममहमज्जनजागरूकास्ताः पान्तु दुग्धजलधेर्जलविष्लुषो वः । गात्रे प्रभोः पुटकिनीदलवालमित्रे मुक्ताप्र .... करकान्तिमुपासते यः ॥ ६ ॥ भूत्यै वपुर्भवतु वा भुजगध्वजस्य विश्वश्रियो मरकतोद्भवकुट्टिमाभम् । यत्र प्रवालसखपाणिनखांशुजालं संलग्नतश्चरणयावकवञ्चकास्ति ।। ७ ।। उत्तप्तजात्यतपनीयविनिद्रभद्रपीठप्रतिष्ठितविनीलतनुः सभायाम् । चामीकराद्रिशिखरस्थितनीलरत्नसापत्नकं दधदयं जयताजिनेन्द्रः ||८|| आकर्ण्य गर्जिमिव यस्य गिरं गभीरां सानन्दमुद्भिदुरपुण्यकलापभाग्भिः । जज्ञे शिखण्डिभिरिवाङ्गभृतां मनोभिः पाथोदसोदरतनुः स मुदेऽस्तु देवः ॥ व्योम्नः सखी तनुमयूखसखी सुखाय श्री अश्वसेनकुलसिन्धुकलानिधेर्वः । व्याख्याविधौ दशनदीधितिरुज्जिहाना ज्योत्स्नेव यत्र किल निर्वृत्तये न कस्य ॥ उत्कर्षिपार्षदमहर्षिजनापनि ज्योतिर्मयान्तरदृशः सततप्रकाशैः । सिद्धाञ्जनस्वजनतां जिनपार्श्वभर्तुर्व्यातवती तनुरुचिस्तनुतां श्रियं वः ॥ संसार सिन्धुकुहरे हरिसेन्यलक्ष्मीसम्पादकः सुमनसा ममृतप्रदाता । मन्थाचलेन्द्रतुलनां कलयन्नजस्रं जीयाद् भुजङ्गपतिविभ्रमभृज्जिनेशः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org