________________
( १४० )
जैनस्तोत्र सन्दोहे
[ श्रीरामचन्द्र
शक्तिर्यदि मानसं विजेतुं किमखिलदुः खगृहस्थचिन्तनेन । जनकजनककर्मणो वचोभिः किमिह परैर्विभवार्जनावबोधैः ॥ १९ ॥ प्रवचनपरिधारिणोऽप्यमी ये विदधति कर्मसु तामसेषु वृत्तिम् । खलु तेषु बहिश्चरित्रमुख्यः सुगतिमपोहत एव ते निदेशः ॥ २० ॥ निवसति स जडेषु या न नाम श्रीलोलेषु दधाति नास्पदं च । शिवभूमीसख विना न सा श्रीः पदयुगली तव लभ्यते महद्भिः ॥ २१ ॥ विसदृशमपि भावजातमेतद् युगपदशेषविशेषमीश ! बिभ्रत् । समवसृतिमही च शासनं च द्वयमपि सोदरतां ध्रुवं ददाति ॥ २२ ॥ मयि शोकधनी प्रवासनी च प्रभवपराभवभारविक्लवस्य । भवति खलु जनस्य सौममस्यं तव वचनामृतविप्रुषां निषेकैः ॥२३॥ अवर्त्मनि वचः पतेरपि गिरामसौ मादृशां
मलीमसदृशां ध्रुवं त्वयि क एव देवस्तव ।
तथापि सफलों मम स्तवनसम्भवोऽयं श्रमः
फलन्ति नहि देवताः किमुत भावनाः स्वाः सताम् ||२४||
[ ५५ ] उपमाभिः जिनस्तुतिद्वात्रिंशिका |
Jain Education International
समस्तभुवनेष्वपि नोपमा ते स्तुत्यै पुनर्जिनपते ! प्रयतत्तवास्मि ।
उद्दामदामरचना मम तत्खपुष्पैः
सैषा न साध्यमिह वा तव किं महिम्नः ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org