SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः ] श्रीनेमिजिनस्तवः ( १३९ ) करणोपचयो भवच्छिदायै स च साम्येन तदेतदात्मवश्यम् । किमियत्यपि मुक्तिकार्मणेऽसौ भवदुक्ते भवति द्विषां विमोहः ||८|| उभयोरपि योग्यतापवर्गं प्रति पुरुषस्य सुमेधसः स्त्रियाश्च । वपुरन्नमयं च योगभाजामपि तव सैष मुदे न कस्य पन्थाः ॥ ९ ॥ खलमनसो यदि मादृशोऽमी तदपि तवोचितमौचितुं विधातुम् । विजनेषु महीधरेषु गुर्वीं सलिलमुचो रचयन्ति किं न वृष्टिम् ॥ १० ॥ त्वयि मयि न नाम कोऽपि भेदो यदि कृपां कुरुषे कृपास्पदेषु । सवितुर्ग्रह चन्द्रतारकाभ्यो भुवनविकासविलासतो विशेषः ॥११॥ व्रतमसिनिशितं चिरं दधानेष्वपि विकृतिं कचिदीश ! वीक्ष्य काश्चित् । दिशतस्तव मूलनाशमन्ये कथय कथं तु कृपालुतां स्तुवीरन् ॥१२॥ परिणाममशेषजन्तुवाचां दधदखिलान् सह संशयांश्च भिन्दन् । नहि केवलमेव केवलं ते वचनमपीश्वर ! केवलं तदेवम् ॥ १३ ॥ विभवलवमदान्धनेत्रपात्रैरवगणितां कचिदर्थितां वहन्तः । तव वचनपवित्रताविरागं दधति वहन्त्यपरेऽपि रोषमुचैः || १४ || धिक् तानि हहा पितंश्च तेषां ये भवतोऽपि विगाह्य तत्त्वसिन्धुम् । घननिगडविशृङ्खला डूम्रिपातं गगननिवेशितनेत्रमर्थयन्ते ॥ १५ ॥ विरचितगुरुकर्मवर्मभेदे निरवधिशर्मणि शाश्वतावलोके । श्रद्धा यदि जन्मकोटिलक्षैरपि भवति त्वयि किं न नाम लब्धम् ॥ १६॥ पवनः खलु पावनो जडोऽपि द्विषतस्त्वां विबुधादपि ध्रुवं सः । सततं तव यः पदाब्जपीठीमनुकूलत्वमुपेयिवानुपास्ते ॥ १७ ॥ विभवैः समयप्रभावकत्वादपि हृदयेन्द्रियसंवरो वरीयान् । तदिदं तव तत्त्वसूत्रकत्वं द्विषमपि कन्न चिरं चमत्करोति ॥ १८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy