________________
( १३४ )
जैमस्तोत्रसन्दोहे
यस्य क्रमाम्बुरुहमुद्गतचक्रचाप
लाध्यान्तरस्य विरहेण गिरां कवीन्द्राः
माश्रित्य कर्म्मजयिनः कति नाम नाऽऽसन् ? ॥ १ ॥
यस्मात् तव स्तवनसम्भविना महिम्ना
स्तोत्रणि ते जिन ! गृणन्ति शिवावहानि ।
प्राप्तिः शिवस्य कृतिनां कियती फलाप्तिः ॥ २ ॥
तेषां गिरः खलु गिरः कविचक्रवाले
ते नाम बिभ्रति यशः कुसुमावतंसम् । येषां मुखाम्बुरुहमञ्चति वास्तवाय
वाग्देवता भगवती भवतः स्तवाय ॥ ३ ॥ ये त्वां स्तुवन्ति परदूषणघोषणाभि
स्ते जाड्यकश्मलदृशः परमार्थवन्ध्याः । एषापि कापि विपणिर्ननु मूढतायाः
सत्तां यदन्यविषयां सहतेऽन्तरात्मा || ४ || तस्मै नमः सकलकालशिरोवतंसलक्ष्मीगृहाय समयाय महोदयाय । यत्र त्रिलोकविभवप्रभवैकमित्रे
Jain Education International
[ श्रीरामचन्द्र
चेतस्तवाङ्घ्रिकमलोत्सुकमाविरस्ति ॥ ५ ॥
श्रेय निमित्तमपि ये गृहमेधिनोऽपि
धावन्ति वैभवभराय धनोद्भवाय ।
निःसङ्गतैकशरणानि पदं शरण्य !
स्वप्नेऽपि तेषु कृतवन्ति न ते वचांसि ।। ६ ।।
For Personal & Private Use Only
www.jainelibrary.org