SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः ] श्रीमुनिसुव्रतदेवस्तवः (१३३ ) ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रगुणनायकतां स्वयमेव तां दधदशेषितदुष्कृतवैकृतः। सकललोकशिरःकृतसंश्रयः श्रयति यो नवमौक्तिकयष्टिताम् ॥ २६ ॥ न धरणीसुविरागमुपैति यः किल नवालिसमोन्नतविग्रहः । अरिपुरीत्यधिकं प्रमनःस्थितिः प्रकटयत्यहरीशमहोबलम् ॥ २७ ॥ न चरणाश्रयणं भरतो दधौ स्फुरति किञ्चन रौरवनिग्रहम् । मनसि यस्य गुरुश्च नगाधिभूर्वसति नूतनरागकलाश्रितः ॥२९॥ युग्मम् विषमहारि विजृम्भितमीयुषः श्रवणवीक्षणतुल्यलसदृशः । फणपतेर्न च यस्य कलान्तरं किमपि भोगपरित्यजनं विना ॥२९॥ शुचिदशाश्रयदीप्रमहोदयः कुशलभासितसन्ततनामभृत् । दधदजस्रनिरञ्जनतां न यः स्फुरति कोऽपि नवः खलु दीपकः ॥३०॥ जगति पूर्वविधैर्विनियोगजं विधिनतान्ध्यगलत्तनुतादिकम् । सकलमेव विलुप्यति यः क्षणादभिनवः शिवसृष्टकरः सताम् ॥३१॥ इत्थङ्कारमकारणैकसुहृदं विश्वस्य पार्थ जिनं तं स्तोतुस्त्रिजगद्विलक्षणगुणग्रामाभिरामाकृतिम् । .. यः कश्चिद्विकचीबभूव बत मे भाग्यातिरेकस्ततः स्तल्लोकव्यतिरिक्तमुक्तियुवतिप्रेमप्रमोदोत्सवः ॥ ३२ ॥ [५३] श्रीमुनिसुव्रतदेवस्तवः । देवस्तनोतु हरितोत्पलकोंशकान्तिः शान्तिं श्रियं च परमां मुनिसुव्रतो वः। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy