________________
( १२०) जैनस्तोत्रसन्दोहे [श्रीमुनिचन्द्र
सबिन्दु लक्ष्मी चान्ययुगजलधामाभिधमहो ___ परं तत्त्वं नीचैर्जनवशकरं नाम तदपि ॥ ५ ॥ चतुर्थी प्राग्वान्तमथ हुतभुक्तृप्तिविचनं .
वरैर्वर्णे रेभिर्दशसहितषड्भिः परिगतं . परिज्ञातं तत्वं जयतिकलिकुंडाख्यममलं ॥ ६ ॥ - तदित्थं सम्पूर्ण गुरुजनगिरा दोपहरणम् पवित्रे पात्रे च स्फुरदमलसौराष्ट्रिकमये ___ शुचिश्रीखण्डेन प्रचुरतरप्सौभाग्यगुणिना । त्रिमुष्टिप्रामाण्यैः कुशसहितदभैर्विलसितं .
क्षणादेतत् तत्त्वं भुवि विजयते स्वास्थ्यजनकम् ॥ ७ ॥ अशक्तं शाकिन्याः शिरसि निहितं शङ्कशकलं
कृतं लीलामात्रान्निखिलपरविद्याविदलनम् । विशीर्णा चेदानी जगति ननु दाहज्वरकथा
पुरः साक्षाद् दृष्टे जयति कलिकुण्डे भगवति ॥ ८ ॥ प्रचण्डो दण्डोऽयं सपदि कलिकुण्डस्य सहसा
भवेद् भूतादीनां प्रकटमिह दण्डो निरवधिः । अंसावेव त्राणं भवति नियतं मान्त्रिकतते___रपि क्षुद्रार्तायाः कचिदपि कथंचिद्विधिवशात् ॥ ९ ॥ इति श्रीमान् पार्श्वः प्रभुरखिलकल्याणवसतिः
समुद्रो विद्यानामतिशयवतीनां निरुपमः । स्थितः सिद्धिस्थाने महितमुनिचन्द्रप्रकटित
स्फुरन्मन्त्रात्मा मे शमयतु समग्रं भवभयम् ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org