SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) जैनस्तोत्र सन्दोहे [ श्रीकुलप्रभसूरि किं शुक्लस्मितमुद्गरैर्हतदलद्दुः कर्मकुम्भक्षरद्ध्यानाच्छामृतवेणिभिः प्लुतधरा श्रीगौतम ! भ्राजते ॥ ९ ॥ इत्थं ध्यानसुधासमुद्रलहरी चूलाञ्चलान्दोलन क्रीडानिश्चलरोचिरुज्ज्वलवपुः श्रीगौतमो मे हृदि । भित्त्वा मोहकपाटसम्पुटमिति प्रोल्लासितान्तः स्फुर - ज्ज्योतिर्मुक्तिनितम्बिनी नयतु मां सब्रह्मतामात्मनः ॥१०॥ श्रीमद्गौतमपादवन्दनरुचिः श्रीवाङ्मयस्वामिनी मर्त्यक्षेत्र नगेश्वरी त्रिभुवनस्वामिन्यपि श्रीमती । तेजोराशिरुदात्तविंशतिभुजो यक्षाधिपः श्रीः सुराधीशाः शांसनदेवताश्च ददतु श्रेयांसि भूयांसि नः || ११|| [ ४६ ] कविकुलप्रभप्रणीतं मन्त्राधिराजापराभिधानं श्रीपार्श्वनाथस्तवनम् । क नत्वोपासितचरणं कमठेन प्राप्तबोधिना पार्श्वम् । कमठोपदिष्टमन्त्राक्षरगर्भं तन्नुतिं करबै ॥ १ ॥ Jain Education International वन्दे श्रीपार्श्वजिनं प्रथमं परमेष्ठिनां सदा ध्येयम् 1 यन्नामस्मरणमपि प्रशमयति दुरन्तदुरितानि ॥ २ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy