________________
( १०६ )
जैनस्तोत्रसन्दोहे [ श्रोधर्मघोषसूरि
श्रीधर्मघोषसूरिविरचितानि जिनस्तोत्राणि ।
Jain Education International
( ३७ ] आदिनाथ १३ भवस्तोत्रम् ।
नाभिमरुदेवितणयं कणयनिहं वसहलंछणं रिसहं । पंचणुस्यमाणं धुणामि तेरभवकणं ॥ १ ॥ नाह ! धणसत्थवाहो पढमभवे खिइपइट्टिए आसि (१) उत्तरकुराइ बीए (२) सोहम्मसुरो तुमं तइए ( ३ ) ॥२॥ चउत्थं गंधसमिद्धे खयरवइ महालो ( ४ ) तहेसाणे । निनामिजिय सयंपह पिअ ललिअंगो अ पंचमए ( ५ ) ॥३॥ लोहग्गलम्मि छडे सिरिमहरमणो निवो वइरजंघो (६) । देवुत्तरकुरुजुअले सत्तमि (७) अट्ठमि सुम्मसुरा ( ८ ) ॥४॥ नवमे पहंकराए साहुचिगिच्छी तुमं अभयघोसो (९) निवसचिवसिट्ठिसत्थाहपणिअसुअमित्तपणगजुओ (९)। अच्चुअइंदसमाणा दसमे (१०) इक्कार से वइरनाहो । पुंडरगिणीइ चक्की चउभाया सारही छट्टो (११) ॥ ६ ॥ बारसमे सप (१२) रिसह जिणो तेरसे विणीआए । दुणि सुआ दो धूआ सामि ! छट्ठो तुह पपुत्तो (१३) ॥७॥ बहुलासाढचउत्थीचवणं चित्तट्ठमी जम्मवया । फग्गुणिगारसि नाणं निव्वाणं माहतेरसिए ||७||
For Personal & Private Use Only
www.jainelibrary.org