________________
विरचितः] शाश्वतचैत्यस्तवः (१०५)
सट्टी लक्खा गुणनवइ कोडि तेरकोडि सय बिंब भवणेसु । तियसय विंसति इगनवइ सहस्स लक्खतिगं तिरिए ॥२१॥ एगं कोडिसयं खलु बावन्ना कोडि चउनवइ लक्खा । चउ चत्तसहस सगसय सट्ठी वेमाणिबिंबाणि ॥ २२ ॥ पनरस कोडि सयाई दुचत्तकोडी उ डवन्नलक्खा य । छत्तीस सहस असीआ तिहुयणबिंबाणि पणमामि ॥ २३ ॥ सिरिभरहनिवइपमुहेहि जाइं अन्नाइं इत्थ विहिआई । देविंदमुणिंदथुआई दिंतु भवियाण सिद्धिसुहं ॥ २४ ॥
इति श्रीशाश्वतीजनप्रतिमासङख्यास्तवः ॥
अवचूरिः। नपतिस्थाः प्रासादाः ७७२००००० मिता ऊर्ध्वलोकस्थाः ८४९७७२३ मिलितास्तिर्यगलोकस्थाश्च ३२५९ सङ्ख्याः सर्वे मिलिता: ८५७००२८२ माना यथोक्ताः शाश्वतजिनप्रासादाः स्युः ॥ २० ॥
सही० भवनपतिगतप्रासादानां ७७२००००० रूपाणामशीत्यधिकशतगणनेन तद्गतसर्वबिम्बसङ्ख्या यथोक्ता स्यात् । १३ कोटिशतादिरूपास्तिर्यग्लोकस्था ३२५९ प्रासादानां मध्ये ३१९९ चैत्यानां त्रिद्वाराणां १२० गगनेन तहिम्बाना सर्वसङ्ख्या ३९१३२० रूपा स्यात् ॥ २१ ॥
एग०-द्वादशदेवलोके चैत्येषु ८१९६७०० मितेषु अशीत्यधिकशतेन गुणकारेण ९ ग्रैवयकानुत्तरविमानेषु ५ चैत्यानि ३२ शतेषु
१२० गुणकारेण चायमङ्कः समेति । 'एगं कोडि०' सर्वसर्ववैमानिक.. बिम्बसङ्ख्यारूप: यदुक्तं 'चुलसी लक्खा छन्नवइ सहससत्तसयकप्प
जिणभवणा । कप्पाइया तिसया तेवीसजुया पणिवयामि ॥' .. . इति नन्दीश्वरादिशाश्वतचैत्यस्तवाऽवरिः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org