________________
विरचितम् ]
श्रीचन्द्रप्रभऽभवस्तोत्रम्
(१०७)
इअ थुणिओ आइजिणो दविंदनरिंदविंदपणयपओ। मह होउ महाविजाणंदसिरीधम्मकित्तिपओ ॥९॥
[३८] श्रीचन्द्रप्रभ७भवस्तोत्रम् महसेणलक्खणसुअं चंदपहं चंदचिन्हमिदुनिहं । सत्तभवकित्तणेणं थुणामि सङ्कसयधणुम्माणं ॥१॥ सामि ! तुमं आसि निवो पढमभवे सिवपुरंमि सिरिबम्मो (१)। बीए सोहम्मसुरो (२) तइअभवे कोसलपुरएि ॥२॥ सिरिअजियसेणचक्की (३) चउत्थए अच्चुए महिड्डिसुरो (४) । तह रयणसंचयपुरे पंचमए पउमनाहनिवो (५) ॥३॥ छठंमि विजयंते (६) सत्तमए अट्ठमो जिणवरिंदो । चंदाणणापुरीए सिरिचंदप्पहजिणवरिंदो (७) ।४॥ पोसाइ बारसिभवो तेरसि चउ फग्गुसत्तमी नाणं । भदवसत्तमि सिवु चित्तपंचमीचवणु चंदपहे ॥५॥ इअससिसधम्मकित्ती देविंदनओ पुओ अ चंदपहो । वरविजाणंदयरं ठाणं विअरेसु पणयाणं ॥६॥
. श्रीशांतिनाथ१२भवस्तोत्रम्। सिरिविस्ससेणअइरासुअं मयकं थुणामि संतिजिणं । बारसभवकित्तणाओ सगणहरं चत्तधणुमाणं ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org