________________
mmmmmmmmmmmmon
(१०२) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरि
भवणवणकप्पजोइस उववायभिसेय तह अलंकारा । ववसायसुहम्मसहा मुहमंडवमाइ छक्कजुआ ॥ ११ ॥ तिदुआरा पत्तेअं तो पण सम थूम सट्ठि बिंबेहिं । चेइयबिंबेहि समं पइभवणं बिंब असीइसयं ॥ १२ ॥ जोयण सयं च पन्ना बिसयरि दीहत्त पिहुलउच्चत्तं । वेमाणिय नंदीसर कुंडल रुअगे भवणमाणं ॥ १३ ॥ तीस कुलगिरिसु दस कुरु मेरुवण असीय वीस गयदंते । वक्खारेसुं असोई चउ चउ इसुयार मणुयनगे ॥ १४ ॥
अवचरिः। भवनपति-व्यन्तर-ज्योतिष्क-द्वादशकल्पान्तवैमानिकदेवेषु प्रतिविमानं उपपातसभा १, अभिषेकप्सभा २, अलङ्कारसभा ३, व्यवसायसभा ४, सौधर्मी ५, नामानः पञ्च पञ्च सभा मुखमण्डपादिषट्कयुता. स्त्रिद्वारा भवन्ति ॥ ११ ॥
भवनपत्यादिस्थेषु प्रासादेषु प्रत्येकं प्रत्येकं १०८ बिम्बानि स्युः । कथम् ? गर्भगृहे १०८, सभात्रिकस्तूपत्रय १२ पञ्चगुणिताः ६० सर्वमीलने १८० बिम्बानि । सभानां प्रमाणं 'जोयगसयं च' ( ) इत्यादिप्रासादप्रमाण ज्ञेयम् । अवेयकानुत्तरविमानेषु पुनः १२० बिम्बानि भवन्ति । यतस्तत्र पञ्च सभा न सन्ति । 'गेविज्जाईसु न सभाई' ( ) इति वचनात् चतुर्दारेषु च प्रासादेषु १२४ बिम्बानि स्युः ॥ १२ ॥ १३ ॥
हिमवदादयः षड् वर्षधराः पश्चगुणाः ३० कुलगिरयः पञ्चसु महाविदेहेषु देवकुरूत्तरकुरुभेदाद् दश एकैकमेरौ भद्रशालादिचतुर्वनभावात् । वने वने चतुर्दिनु चैत्यसद्भावात् १६ जिनभवनानि । पञ्चगुणाः ८०, मेरुलग्नाश्चत्वारो गजदन्ताः तथैव पश्चगुणाः २० । द्वात्रिंशद ३२ विजयानामन्तरे १६ वक्षस्काराः पञ्चगुणाः ८० धातकीखण्डपुष्करवराद्धेषुकारेषु ४ प्रत्येक चैत्यसद्भावात् । मानुषोतेरऽपि चतुर्दिक्षु एकैक सद्भावात् ४ ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org