________________
विरचितः ]
शाश्वत चैत्यस्तवः
पडिमा पुण गरुआओ पणधणुसय लहुय सत्तहत्थाओ । मणिपीढे देवच्छंदयम्मि सीहासणनिसन्ना ॥ ६॥
जिणपिट्टे छत्तधरा पडिमा जिणभिमुह दुन्नि चमरधरा । नागा भूआ जक्खा कुंडधरा जिणमुहा दो दो ॥ ७ ॥ सिरिवच्छनाभिचुच्चुअ पय-कर - केस - महि - जीह - तालुरुणा । अंकमया नह अच्छी अंतो रत्ता तहा नासा ॥ ८ ॥ ताराइरोमराई अच्छिदला केसभमुहरिट्ठमया । फल्हिमया दसण वयरमय सीस विद्दुममया उट्ठा ॥ ९ ॥
कणगमयजाणु जंघा तणुजट्ठी नाससवण भालोरू । पलिअंकनिसण्णाणं इय परिमाणं भवे वण्णो ॥ १० ॥
( १०९).
अवचूरिः ।
उस्सेहअंगुलेणं अहउडूमसेस सत्तरयणीओ । तिरिलोए पण धणुसय लास्यपडिमा पणिवयामि ॥ १ ॥ राजप्रश्नीये ( ५०० धनुः प्रमाणाः प्रतिमाः सन्ति ॥ ६ ॥
)
कुण्डधरा - आज्ञाघरा नागा भूता यक्षाश्च प्रतिप्रतिमं द्वौ द्वौ पुरो भवतः ॥ ७ ॥
केशमहीमस्तकं पद्मरागमयाः, ८ तारादीनि, अरिष्टरत्नमयानि इन्द्रनीलमयानि - इत्यर्थः ॥ ९ ॥
जङ्घादीनि कनकमयानि - कनकनयानीत्यर्थः । इति पर्यङ्कासननिषण्णानां प्रतिमानां वर्णो भवेत् ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org