________________
(800)
जैनस्तोत्रसन्दोहे
[ श्रीदेवेन्द्रसूरि
जोइवणे असंखा सगकोडि बिसयरिलक्खभवणेसुं । चुलसीलक्ख सगनवइसहस्स तेवीसुवरिलोए ॥ २ ॥ बावन्ना नंदीसरम्मि चउचउर कुंडले रुयगे । इअ सट्ठी चउबारा तिदुबारा सेसजिणभवणा ॥ ३ ॥ पत्तेयं बारेसु अ मुहमंडव - रंगमंडवे तत्तो । मणिमयपीढं तदुवरि थूभे चउदिसिसु च पडिमा ॥ ४ ॥ तत्तो मणिपीढजुगे असोग - धम्मज्झओ य पुक्खरिणी । पइभवणं पडिमाणं मज्झे अट्टत्तरसयं च ॥ ५ ॥
अवचूरिः ।
7
ज्योतिष्कव्यन्तरेष्वसङ्ख्यातानि जिनभवनानि तेषां अपरिमितत्वात् । प्रतिबिम्बमानं चैकैकजिनायतनसभावात् इति । नन्दीश्वरे. अष्टमद्वीपे ५२ । कुण्डले - द्वादशद्वीपे । रुचके - अष्टादशद्वीपे चत्वारि चत्वारि जिनभवनानि सन्ति । चतुद्वाराणि तेषु प्रत्येकम् । एवं सर्वसङ्ख्यया षष्टिजिनभवनानि चतुर्द्वाराणि । तेषु प्रत्येकं प्रत्येकं १२४* जिनबिम्बानि स्युः । शेषाणि त्रिभुवनवर्त्तीनि त्रिद्वाराण्येव । तेषु विंशं शतं बिम्बानि भवन्ति । कुण्डल - रुचकद्वोपचक्रवालपर्वतयोः क्रमेण ४२८४ योज़नसहस्रा उच्चत्वं द्वावप्येकसहस्रावगाढौ । कुण्डल मूले विस्तार १०२२, मध्ये ७०२२ शिरसि ४२२ | रुचकस्तु मू १००२२, मध्ये ७०२२ शिरसि ४०२२ ॥ ३ ॥
चतुर्द्वारेषु त्रिद्वारेषु च प्रासादेषु मध्ये १०८ बिम्बानि | द्वाराणामग्रतः प्रथमं मुखमण्डपा:- पट्टशाखारूपाः १ ततो रङ्गमण्डपा:प्रेक्षागृहरूपाः २, उभयेऽपि १७० योजनानि आयामाः, ५० योजनविस्तृता: । ७२ योजन उच्चाः, ततो मणिमयपीठं १६१६ योजनदीविस्तारं तन्मध्ये समवसरणाच्चतुर्दिक्षु चतस्रः प्रतिमाः ४ ततोऽशोकवृक्षः ८ योजन उच्चः, ततः इन्द्रध्वजः १६ योजन उच्चः । ततः पुष्करिणी १०० योजनदीर्घाः, ५० विस्तारा, ७२ योजन ऊर्ध्वो ४|५|| * अष्टोत्तरं शतं मध्ये चतुर्षु द्वारेषु एवं १२४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org