________________
सूरिभिः कृतः ]
श्री आदिदेवस्तवः
(९९)
तिहुहु ! अमयं पिव सम्मं तुह पवयणे परिणयंमि । अजरामरभावं खलु लहंति लहु लहुयकम्माणो ॥ ४ ॥ देव ! वराणदंसणदुहावि तुह दंसणेण देहीणं । नीरेण चीवराणं खणेण खयमेइ मालिन्नं ॥ ५॥ तुह समरणेग सामिय ! किलिट्टकम्मोवि सिज्झए जीवो । किं हु जायइ कणगं लोहंपि रसस्स फरिणं ॥ ६॥ पहु ! तुह गुणथुणणेणं विशुद्धचित्ताण भवियसत्ताणं । घणनीरेण व जंबूफलाइ विगलंति पावाई ॥ ७ ॥ दंसणपवणे नयणे भालं नालं हवेइ तुह नमणे । ता पच्चक्खीभावं लहु मह तिजईस ! वियरे ॥ ८ ॥ इय संधुओसि देविंदविंदवंदिय ! जुगाइ जिणचंद ! | मह देसु निष्पकंपं भवे भवे नियपए भत्तिं ॥ ९॥
[ २९ ] श्रीदेवेन्द्रसूरिविरचितः शाश्वतचैत्यस्तवः ।
सिरिउसहबद्धमाणं चंदाणणवारिसेणजिणचंं । नमिउं सासयजिणभवणसंखपरिकित्तणं काहं ॥ १ ॥
अवचूरिः ।
श्री ऋषभवर्द्धमान चन्द्राननवारिषेणनामकं "नवा शाश्वतजिनभवनसङ्ख्या परिकीर्त्तनं करिष्ये ॥ १ ॥
Jain Education International
For Personal & Private Use Only
शाश्वत जिनचतुष्कं
www.jainelibrary.org