________________
विरचितः ] शाश्वत चैत्यस्तवः
एयाई असुरभवट्टिआई पुव्वुत्तमाणअद्धाई । दलमित्तो नागाई नवसु वणेसु इओ अद्धं ॥ १५ ॥ दिग्गयगिरीसु चत्ता दहे असी कंचणे इगसहस्सो । सत्तरि महानईसुं सत्तरियं दीहवेयड़े || १६ || कुंडेसु तिसय असिआ वीसं जमगेसु पंच चूलासु । इक्कारस सयसत्तरि जंबूपमुहेसु दस तरुसु १७ ॥
अवचूरिः ।
एतानि कुलागेर्यादितस्थानानि असुरकुमारभवनगतानि च ८ चैत्यानि । इतोऽर्धमानानि भवनपतिनागादिनिकायमानि चैत्यानि । ततोऽप्यर्द्धमानानि व्यन्तरगानि । ज्योतिष्कगानां त्वनियततया प्रमाणं नोक्तमिति सम्भाव्यते ॥ १५ ॥
हिम
मेरोर्दिक्षु विदिक्षु वा दिग्गज गिरयः पञ्चगुणाः ४०, वदादि६ गिरयस्तेषु प्रत्येकमेकैक हूदभावात् ते पञ्चगुणाः ३०, तथा शीतागाः पञ्च, शीतोदगाश्च पञ्च एवं १०८हदास्ते च विदेहपञ्चकेऽपि भावात् पञ्चगुणाः ५०, त्रिंशन्मीलने ८० शीताशीतोदाहृददशकस्य प्रत्येकं पार्श्वद्वये दश दश काञ्चनगिरयः । एवं शीताशीतोदयोविंशतिः पञ्चगुणिता १०० । एवं जम्बूद्वीपगङ्गासिन्ध्वादिमहानद्यः पञ्चगुणाः ७० भरतैरावतयोः ३२ विजयेषु प्रत्येकमेकैको दीर्घवैताढ्यः एवं ३४ ते च पञ्चगुणाः १७० ||१६|| द्वात्रिंशविजयगतगङ्गासिन्धुरक्तारक्तवती नदी निर्गमन कुण्डानि ६४ पचगुणानि ३२० तथा विजयान्तरको ऽन्तरनद्यो ग्रहावतीप्रमुखाः १२ तासां निर्गमनकुण्डानि १२ पञ्चगुणानि ६० सर्वमीलने ३८० देवकुरुतशीतानदीपार्श्वद्वये यमकगिरिद्वयम् । तथोसरकुरुगंतशीतोदापार्श्वद्वयम् तद्द्वय । एवं ४ पञ्चगुणाः २० प्रत्येकमेकैकभावात् । चैत्यान्यपि २० एवमन्यत्रापि पञ्चमे रुचला स्वेकैक
Jain Education International
( १०३ )
For Personal & Private Use Only
www.jainelibrary.org