________________
श्रीआदिदेवस्तवः
( ९३ )
निबिडतमजडिमघनपटलपिहितपरिबोधभानवो यस्मात् । " भइणीभज्जासलिलानलाण भेयं जणा पत्ता ॥ ५ ॥ सोपानपद्धतिसखी पदयुगली प्राप्य यस्य शिवनगरे । * के के न गया गच्छंति के न के न हु गमिस्संति ॥ ६ ॥ अवतरति यत्र भगवति भारतभागं प्ररूढभाग्यभरम् । जाया किसिसेवा - पासुपल - वाणिज्जववहारा ॥ ७ ॥ पर्वाभिरामचन्द्रावदातकीर्तिप्रभासितदिगन्तम् । 'पढमनिवं पढममुणिं पढमजिणेसं नमह निचं ॥ ८ ॥
सूरिविरचित: ]
[ ३३ ] श्रीजिनवल्लभसूरिविरचितं श्रीपार्श्वनाथस्तवनम् ।
नमिरासुरसुरविलसिरसिरमणिमयमउडघडियपयवीढं ।
वंदिय दियभवपासं पासं तं चिय थुणामि अहं ॥ १ ॥ जाणामि सामि ! बहुभवभवणेण जमन्नया कयाइ तुमं । नाहं नाहं पत्तो पत्तो पुणरुब्भवो किहं इयरा ? ॥ २ ॥ ता संपइ पइदिवसं भवसंभवकर सियं सुजस ! । तुह पकमलं विमलं पणयं मणयं ममंपित्थ ॥ ३ ॥
५ भगिनी - भार्या, सलिलानलानां भेदं जनाः प्राप्ताः ॥ ६ के के न गता गच्छन्ति के न के न किल गमिष्यन्ति ॥ ● जाता कृषिसेवा - पाशुपाल्य - वाणिज्यव्यवहाराः ॥ ८ प्रथमनृपं प्रथममुनिं प्रथमजिनेशं नमत नित्यम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org