________________
( ९२ )
जैनस्तोत्रसन्दोहे
यश्च सुचिरं पृथिव्यां मिथ्यात्वान्धं विबोध्य भव्यजनम् । ठाणं जम्मणजरमरणरोगपरिवज्जियं पत्तो ॥ ९ ॥ तं नमत नम्रशतमखमणिमुकुटविटङ्कधृष्टचरणयुगम् । भुवणस्स वि बन्धणपालणक्खमं वद्धमाणजिणं ॥ १० ॥
छाया
[ ३२ ] श्रीरामचन्द्रमूरिसन्दृब्धः श्रीआदिदेवस्तवः ।
'जातनृपमुत्थितानलमधिगतशिल्पं प्ररूढधर्मपथम् |
जो पढमं चित्र भयवं कयवं अवयरिय भरहमिणम् ॥ १ ॥ अविकल्पितान्यपि फलान्यवलोक्य जनस्य यं प्रयच्छन्तम् । "ईसाए पत्तखमावि कप्पतरुणी समुच्छिन्ना ॥ २ ॥ विषयग्राममशेषं दोषमयं प्रत्यहं कथयतापि ।
* जेण सयं चिअ रइआ विसयवई भारही पुहवी || ३॥ यस्मै विगतस्मयविस्मयाय कृतकर्म्मवर्म्मभेदाय । *अपवग्गलग्गमइणो नमंति सुरअसुरनरवणो ॥ ४॥
Jain Education International
[ श्रीरामचन्द्र
१ यः प्रथमं खलु भगवान् कृतवान् अवतीर्य भारतमिदम् ॥ २ ईर्ष्यया प्राप्तक्षमा अपि कल्पतरवः समुच्छिन्नाः ॥ ३ येन स्वयं किल विरचिता विषयवती भारती पृथ्वी ॥ ४ अपवर्गमार्गलग्नमतयो नमन्ति सुरासुरनरपतयः ॥
For Personal & Private Use Only
www.jainelibrary.org