________________
धनपालप्रणीतः ]
श्रीवीरस्तवः
[३१]
महाकविश्रीधनपालप्रणीतः
Jain Education International
संस्कृतप्राकृतमयः श्रीवीरस्तवः ।
सरभसनृत्यत्सुरयुवतिकुचतटत्रुटितहारतारकितम् । जायं सिद्धत्थनरिंदमंदिरं जस्स जम्मंमि ॥ १ ॥ बुद्धवाऽवधिनां निजजन्ममज्जने हृदयभावमशनिभृतः । लीलाइ चलणकोडीइ चालिओ जेण सुरसेलो ॥ २ ॥ येन च बाल्ये विबुधो विवर्द्धमानः सविभ्रमं नभसि । हणिऊण मुट्ठिणा वामणीकओ कुलिसकढिणं ॥ ३ ॥ सुरपतिपुरतो विवृतिं वितन्वता विततवाङ्मयं येन । जणि जयस्स विज्जोवएससमए महच्छरियं ॥ ४ ॥ मातापित्रोः प्रेमानुबन्धमधिकं विबुध्य यः स्थितवान् । दिव्वालंकारफुरंतविग्गहो चत्तसंगो वि ॥ ५ ॥ येन परित्यज्य जरत्तृणमिव राज्यं समं सुहृत्स्वजनैः । बूढो दढनियमभरो लीलाइ गिरिंदरुंदयरो || ६ ॥ सङ्गमकसुराधिपविक्षिप्तदिप्तदम्भोलिभेदसम्भ्रान्तः । चमरो चलणुप्पलमूलमागओ रक्खिओ जेण ॥ ७ ॥ 'येन धनकर्मपटलं प्रकटतपोवन्हिना विनिर्दा । पलयरवितेयपायडमुप्पाडितमक्खयं नाणं ॥ ८ ॥
( ९१ )
For Personal & Private Use Only
www.jainelibrary.org