________________
विनिर्मितम्]
(८७)
WM
ज्ञानस्तोत्रम्
[ २८ ] ज्ञानस्तोत्रम्।
अदावीसवियप्पं मइनाणमणप्पकप्पणाठाणं । भीमभवजलहिपोयं हयसोयं भावओ वंदे ॥ १॥ सुयनाणमणेगविहं निहयदुहं पणयपाणिविहियसुहं । सद्दहणपढणवावडमईण कयसिवपयं वंदे ॥ २ ॥ अहमोहिनाणमणुवममणंतसत्ताण जणियनिव्वाणं । दुविहंपि पडिहयदुहं पणयदुहं तावओ वंदे ॥ ३ ॥ मुणियमणोगयभावं पहणियभव्वंगिवग्गसंतावं । रिउविउलमइसहावं नाणं मणपज्जवं वंदे ॥ ४ ॥ लोयालोयविलोयणपडु फुड सव्वत्थदेसयं सुहयं । अन्नाणहरं हरिणकनिम्मलं केवलं वंदे ॥ ५ ॥ इअ सेयपंचमीए पंचवियप्पंपि नाणमवियप्पं । पूयंति नमंति थुणंति ते नरा निव्वुइमुविंति ॥ ६ ॥
[२९] श्रुतज्ञाननमस्कारः।
ईसाणिंदसुरासुररायपणयपयपंकएण वीरेण । सक्खा भवलक्खुब्भवदुक्खहरं मुक्खसुक्खकरं ॥ १॥ . करणत्तयपसरनिरोहकारयं अत्थओ जमच्चत्थं । . .. रइअं गणहारिगणेहिं गंथओ इत्थ स सुहत्थं ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org