________________
annan
(८६)
जैनस्तोत्रसन्दोहे [पूर्वाचार्य रायमई रायमई रायमई जेण तिण्णि परिचत्ता। घणवण्णो घणवण्णो घणवण्णो सो जयउ 'नेमी' ॥ २२ ॥ पायडियसत्ततत्तो धरणिंदसरीरफणकडप्पेणं । तुट्टभववासपासो 'पासो' मह मंगलं देउ ॥ २३ ॥ जियमोहमहावीरो चरमो तित्थंकरो 'महावीरो' । असमसमो असमसमो निरंतरं कुणउ कल्लाणं ॥ २४ ॥ *'जिणावली' दिव्वफुरंतनाणा विभिन्नवण्णा उ तणुप्पमाणा । संपत्तसंसारसमुद्दपारा सुहावहा होउ तिलोअसारा ॥ २५ ॥ सुनयजलगभीरो वायकल्लोलमालो
पयडियवरसुत्तो चारुमुत्तीहिं जुत्तो। बिलसिरबहुसत्तो किं नु कुग्गाहचत्तो
जिणवयगसमुद्दो देउ अम्हाण भदं ॥ २६ ॥ दिव्वालंकरणोरुतेअविरहीभूअंधयारागमा
हुंकारज्झुणिमुत्तिभीरविमुही भूअं न विदेसणो । अच्चंतं जिणसासणंमि निरया सव्वण्णुसेवाकरा
सब्वे इंतु सुरासुरा भगवओ संघस्स खेमंकरा ॥२७॥
* उपर्युक्तगाथापिः सह एतत पद्यायसंयोजनात चतुर्विशतेर्जिनानां स्तुतयो भवन्ति । अग्रेऽपि एतचिन्हाङ्किते स्थलेऽयमेव नियमो ज्ञेयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org